________________
मंगा
समाविक
यरको, तथा मोण कारण य एम बिनिओ, तथा वायाए कारण य एस ततिओ, एवं न कारवेतिवि एत्थवि तिण्णि मंगा| प्रत्याम्याख्यायां
| एवमेव लन्मंति, करेंतं णाणुजाणादि नत्थवि तिष्णि , एप उक्तोश्टमः इदाणिं नवमः-न करेति मणेण एको, न कारवेति १६१३॥
चितित्रो, करेंत जाणुजाणति एम ततिश्रो, एवं वायाएवि तियं, कारणवि होति ततियमेव, नवमोऽप्युक्तः ॥ इदाणिमागतगुणना | क्रियते-लद्धफलमाणमेतं भंगा उ भनि अउणपण्णासं । तीताणागतसंपतिगुणितं कालेण होति इमं ॥१॥ सीतालं भंगसतं, कहं कालतिषण होति गुणणाओ । तीतस्स पडियमणं पच्चुप्पण्णस्स संवरणं ॥२॥पचक्रवाणं 5 चतहा होइ य एस्सस्स एव गुणणाओ। कालतिएणं भाणितं जिणगणहरवायएहिंनिशाएत्थ मणो नाम दव्वमणो मावमणो
य, दव्चमणो मणपाउग्गाणि दव्याणि, भावमणो मणिज्जमाणाणि, वईवि दुविहा, दव्वे वहपाउग्माणि दन्वाणि मिच्छादिहिस्स Bावा, भाववई ताए निसिरिज्जमाणाणि, दबकायो कायग्गहणपायोग्गाणि, निकाइज्जमाणाणि मानकायो, एवमादि विभासिज्जा ।
एत्थ य 'कमि भने सामाइयंति पंच समितीओ गहिताओं, सव्वं सावजं इचादिणा तिनि गुत्तीओ गहिताओ। समितीओ | पवत्तणे निग्गहे गुत्तीओ, समिओ नियमा गुत्तो गुत्तो समियत्तणंमि मइयब्यो। कुसलषइमुदीरतो जं वइगुप्तोदि |समितोवि।।१।। एताओ अट्ट पक्यणमाताओ, जहिं सामाइयं चोइस य पुवाणि माताणि, माउगाओ बत्ति मृति मणिनं होति ।।४ सुत्तफासियनिज्जुत्तिगाथा गता एवं ।। एत्थ चोदगो सुत्तपदं अक्विपति
॥६१३॥ तिविघेणंनि न जुत्तं ॥१०-७६ ॥१०५८।। आह-तिविधणंति पदं न युज्यत इतिकातुं, जतो मणेणं वायाए काएणं एवं | |प्रतिपदविधिना वैविध्य मतमेव भवति, गतार्थत्वात् त्रिविधनति ग्रहण न कर्तव्य, उच्यते-अत्यविकप्पणताए गुणभावणयचि को ४
SARA