________________
सामायिक टोसो'. अयमर्थः अन्धम्म मणवयणकायलकारणम्स विकप्पण-भेदकहणत्थं, जथा किर तिविधेण मणेण तिविधेण वयमा तिविव्याख्यायां ले धेण कारण कग्णकारणअणुमनिपवनेण, अण्णाहा अण्णथा मंभावणा स्याद् , यथा मणेणं वायाए कारणं यथासंख्यं न करेमि न समाधाने
कारयामि कानपि अण्णं न समणुजाणामित्ति, अहवा मणेणं वायाए कारणंति एतमि अत्थविकप्पणसंगहत्थं, संगहभेदेहिं सुत्तम-1 ॥३१॥
Xणणंतिकातुं, किंच. गुणभावना पुनः पुनरभिधानाद्भवतीति न दोष इत्यादि भाव्य ।। अपर आह-जावज्जीवाएत्ति पदं न करेमीत्यस्य
| पूर्वसंबद्धमेव किमिति न कृतं येन व्यवहितसंबंधमिनि, अन्यपदैरपि संबन्धेस्येष्यत इति, किं च- बवहितमपि अर्थसंबंधेन संचमाधयित्वा व्याख्येयमिनि बापनार्थ, यता अनन्तगमपज्जयं सुनं गमनिका अपि व्याख्यानांगमिति च संदर्शितं भवतीत्यादि माध्य ।
तस्स पडिकमामि तम्य अतीतम मावज्जजोगस्स अण्णाणताए अमवणताए एवमादिणा कतस्स प्रतीपं क्रमणं निवर्तनमित्यर्थः, ते चतुर्विघ, दवपडिकमणं यो यम्घ दब्यस्म पांडेकमांने अपन्थस्स य नियत्तति दबभूतो वा यं वा निण्वगादी पडिकमेनूण वा पुणो पुणो तं चेव करेनि, एवं तं दन्नपडिक्कमणं , उक्तं च-"जं दुकडंति मिच्छा तं चेव निसेवते पुणो पावं । पञ्चक्खमुसाबातो
मायानिवडीपसंगो य ॥ ७ ॥ २३ ( ६८२॥)" एन्थ दवपडिक्कमणे कुंभकारमिच्छादुक्कडं उदाहरण एगस्स कुंभकारस्य कुडीएल IPसाधुणो ठिता, तत्धेगो चल्लगो तस्स कुंमकारस्स कोलालााणि अंगुलधणुभएण पाहाणहि विधति, कुंभकारेण पडियम्गितुं दिट्ठो, 1 मणितो य-कीस मे कोलालाणि काणेसि , खुडओ मणति-मिच्छादुकडंति, सो पुणो पुणो विधेतूण मिच्छादुकडं देति, पच्छा 8/६१४॥
कुंमकारेण तस्स खुङगस्स कण्णाउडओ दिष्णो, सो भणति-दुक्खावितोऽहं, कुंभकारो भणति-मिच्छादुक्कडं, एवं सो पुणो, पुणो कण्णामोडयं दातूण मिच्छादुकटं करेति,पच्छा चेल्लो भणति-केरिसं ते मिच्छादुकडी, कुंभकारो भणति-तुज्झवि एरिस चेक मिच्छा
उक्त दलपडिफमणे भएण पाहाणी विविधतण मिलादुक, ए
R