________________
सामायिक दुकडंति, पन्छा ठितो विधितच्चस्स । भावपडिकमणं समड्डिी सञ्चिनो तम्मणो समाहितप्पा जो पडिक्कमति, उक्तं च-"जतिय पडिकमि- द्रव्यमावव्याल्यायो
तिव्य अवस्स कातूण पावयं कंमं । तं चेत्र न कातव्वं तो होइ पए पटिक्कतो ॥१॥" तत्थ मिगावती उदाहरणं, तेच इम-यगवं अनिन्दा ॥६१५॥
बद्धमाणसामी कोसंबीए समोसरिनो, नन्थ चंदसूरा मगवंतं वंदगा सविमाणा उत्तिण्णा, तत्थ मिगावती अज्जा उदयणमाता दिवसोसिकातुं चिरं ठिता, सेसाओ साधुणीओ तित्थगर वंदितूण सनिलयं गताओ, दसरावि तित्थगरं वंदितूण पडिगता, सिग्धमेव चियालीभूत, संभंता गना अज्जचंदणासकासं, ताओ य ताव पडिकताओ, मिगावती आलोइउ पवत्ता, अज्जचंदणाए भण्णतिकीस अज्ज चिरं ठितासि , न जुत्तं नाम उत्तमकुलप्पमूताए एमागिणीए चिरे अच्छितुंति, सा सम्भावेण मिच्छादुक्कडति भण| माणी अज्जचंदणाए पाएमु पडिता, अज्जचंदणा य ताए वेलाए संथारं गता, ताए निदा आगता, पसुत्ता, मिमावतीएवि तिब्बत | संवेगमावण्णाए पाद पडिनाए चेव केवलनाणं ममुप्पण्णं । सप्पो व तेणतेणमुवामतो, अज्जचंदणाए य संथारमाओ हत्थो लंचति, & मिगावतीए मा खज्जिहितिनि मो इन्या संथारगं चडाविनो, सा विबुद्धा भणति-किमेतति !, अज्जवि तुम अच्छसित्ति मिच्छादुकक्कडं, निदापमाएणं न उट्ठविनामि, मिगावती मणति- एस सप्पो मा ते खाहितित्ति हत्यो चडावितो, सा मणति- कहिं सो, दूसा दाएति, अज्जचंदणा अपेन्छमाणी भणति-अज्जे! किं ने अतिसतो ?, सा मणति-आमंति, किं छउमत्यिो फेवलितोचि ,
मणति केवलितो, पच्छा चंदणा पाएमु पडिना भणति- मिच्छादुक्कड़ केवली आसाइतोत्ति, तीए केवलनाणं, एतं भावपडि- ६१५।। कमणं ।। इदाणि जिंदा आत्मसंतापे, निंदा चतुबिहा, नामनिंदा ४, दब्बनिंदा जो दञ्चनिमित्त निंदति, न पुण धम्मनिमित, निदिना वा भुज्जो भुज्जो आसेवाति, दन्यनिदाए चित्तगरदारिया उदाहरणं, जथा-पडिकमणे 'पडिकमणा पडियरण' (१२४०) एनीए ||
SEXXX