________________
श्री
आवश्यक
चूर्णी श्रुवशाने
॥ ५३ ॥
-364-522
जोयणं पातिनि । एम ओहेण णिरओही वणिती । इयाणि पत्तेयं पत्तेयं समुवि पुडवीसु जहष्णुकोसयं ओहिं वण्णे हामि, तंजा-मानिकानामवधिः बत्तारि गाउयाई, अदुवाएं निगाउयं चेव । अङ्गाइज्जा दोणिय दिवमेगं च णरएस || ४७|| जस्म रयणप्पभापुढरिणेरवस्सदसत्रासमहमाई जहण्णिया ठिती मो अजुडाई गाउयाई ओहिणा जाणति पासति, जस्स पुण रयणप्पमापुविरस्स सागरोपमं टिनी मो बनारि गाउयाई ओहिणा जाणड़ पायति, एवं जाव अहे ससमाय जहम्णठितीज अद्धगाउयं उकोसद्वितीओ गाउयं ओहिणा जाणति पामनि । एस नाव याणं आहेण यत्तगण य जहण्णुकोसओ ओही वणि । इदाणि देवाणं आहेणं पत्तेगेण य जहणणयं उकोमयं च ओहिं भणिहामि, तत्थ आहेण देवा जहष्णेणं अंगुलस्स असंखज्जतिमागं ओहिणा जाणंति पाति, उाणं मंभिण्ण लोगनालि ओहिणा जाणंति पाति, एस आहेणं देवाणं आंही मणिओं, इदाणिं पत्तेयं पत्तेयं देवाणं जहष्णुक्कोमयं ओहि मणिहामि तत्थ भवणवासिणो दसप्पगारा असुरकुमारादी घणियकुमारपज्जवसाणा. एतेर्सि दसपि जहण्णओ ओही पणुवी जोयणाई, उक्कोसओ ओही असुरकुमारवज्जाणं संखेज्जाई जोयण्णाई, असुरकुमारा णं पुण उमेणं अमंविज्जे दीनमुद्दे ओहिणा जाणंीन पायंति, वाणमंतराणं पुण जहंनउकोसओ ओही जहा असुरकुमारवज्जाणं ओही भवणवामीण तथा भागिया, जोइसिया जहणणत्रि संविज्जदीचसमुद्दे उकोसेणवि संखेज्जे दीवसमुंद आणि जागति पासंति । वैमाणिया सोहम्माती आरम्भ जाव सम्बठ्ठमिद्धगा देवा तात्र जहणेणं अंगुलस्स असंखेज्जतिभागं ओहिणा जाणंति पासंति, अहे पुण जो एतमि सोहम्मगातीणं वैमाणियाणं अणुत्तरोषवाइयपज्जवसाणाण देवाण ओहिणाणविसओ सो इमाहिं तिहिं गाहाहिं भण्णति, तंजा
॥ ५३ ॥