________________
सामायिक 8] गकरण नाम जं निष्फणणातो उत्तर निष्पज्जति, न एतेमि चेव ओरालियबेउवियआहारगाणं तिण्हाण उत्तरकरणं, सेमार्ण जान्थे, व्याख्यायांत एतं अडविहं करणं । अहवा मृलकर अदुंगाणि, अंगोगाणि उर्वगाणि य उत्तरकरणं, ताणि जया-सीस १मुरो २ दर ३ निरू ॥५९६॥
पट्ठी ४ वाहाओ दोणि ऊम्या दोषिण ८ । एने अटुंगा खलु अंगोषंगाणि सेसाणि ॥१॥१६० मा. । होति उवंगा अंगुलि कण्णा नासा य पजणणं चेव । महदंतकेममंसू अंगोवंगेधमादीणि ॥२॥ अहवा हम उत्तरकरर्ष- दंतरागो कथावगुणं । नहकेसरागो, एतं ओरालियबेडब्बियाणं, आहारए णन्धि एताणि, आहारगस्स पुण गमणादीणि, एस पुण विसेसो-ओरालियस्स | चेव उत्चरकरणं विसेण ओमहेण वा पंचण्हं इंदियाणं विणट्ठाण वा पुणो करणं निरुवहताण वा विणासणं, एवमादि । तत्थ पुण ओरालियवेउन्चियाहारगाणं तिण्डं निविहं करणं- संघातकरण परिसाडणकरणं संघातपरिसाडकरणं, उवरिल्लाण दोण्हं सरीराणं संघातणा गत्थि, उवरिल्लाणि दो अन्थि, एनाणि तिण्णिवि करणाणि कालतो मग्गिज्जीत--ओरालियसंघातकरणं एगसमय, जं पढमसमयोववष्णस्स, जथा नेल्ले ओगाहिमओ छुढो नप्पढमताए आययति, एवं जीवोऽवि उववज्जतो पढमे समये गेहति ओरालियपाओग्माणि दब्याणि, न पुण मुंचति किंचिवि, पडिसाडणा जहण्णेणं समयो उक्कोसेणदि समयो, मरणकालसमए एगंतसो मुपति मोहति, मसिरे को विचि पति किंचि मुयति, जहणेणं खुङग मवग्गहर्ष तिसमपूर्ण, विसमयणं कह', दो। विग्गईमि समया समयो संघातणाए तेहणं । मुडागमवग्गहणं सध्वजइण्णो ठितीकालो ॥ ४ ॥ उक्कोसेणं तिण्णि पलितोयमाई समयणाणि, कह, उक्कोसो समगणो जो सो संघातणासमयहीणो । किह न दुसमयविहीणो साउणसमएवणीतमि? ॥५॥ मण्यति- मवचरिमंमि चिसमये संघातणपरिसाडणं चेत्र । परमवसमते साडणमतो तो न कालोचि ॥ ६ ॥ जदि परपढमे साडो
KAAR