________________
CREKASIC
से संजती गहिया, संघसमराए कर गण मंतसिद्धेण रायगणि धंमा अच्छंति ते अभिमंतिता खडखडेंति, पासर्समावि य चलिया,
योगागमाव्याख्याया तेण मीएण पुक्का, मंघो य मामिनो ।
भिप्रा
यसिहाः ॥५४॥ | जोगसिद्धो आभीरविमा कण्हाए वेषणाए य अंतरदीवए तावमा, एगो पायलेवेणं पाणिए चकमति एति जाति य,
लोगो आउट्टो, मड्डा हीलिज्जंति, अज्जसमिता वहरमामिस्स मातुलगा विहरता आगता, गड्डा उबविता अकिरियनि, आय| रिया णेच्छेति. भणनि- किं अजो! ण ठाह', एम जोगण केणवि मक्वेति, नेहिं अद्रुपदं लद, आणितो अम्हे दाणं देमोति, अह सो सावओ भणनि- भगवं ! पादा घोच्वंतु, अम्हे अणुग्गहिया होमो, तस्स अणिच्छतस्म पादा पाउयाओ य मोइयाओ, गतो, पाणिते बुडो, उडिकलकलो कतो, एवं डंभएहि लोगो खजनित्ति, आयरिया णिग्गता, गदी भणिता- अहं पुना ! पुरिमं | कूलं जामि, दोवि तडा मिलिता, गना आयरिया, ते नावसा पब्बइता, वंभदीवगवथवत्ती बमदीदगा जाता ॥
आगमो चोइस पुन्या णिहूँ पना जाब सयंभुरमणेवि ज मच्छो करेति तपि जाणति ।
अस्थसिद्धो मंमणवणिओ, जनाए जो वारमबारे समुई जाति, अहवा जहा तुंडिएणं जले पट्टे जले मग्गिज्जतिति | सतसाहस्सीओ वाराओ भिण्णाओ, परिहीणो, सयणिज्जेहिं दिज्जमाणेवि णेच्छति, पेडएणं लोग उत्तारेति, देवता उवसंता, सच ||४३॥ |दिष्णं, मणितो- अण्णापि देमि, सो भणति- जो मम गामेण मुयति सो अविग्ण एतु ।
इदाणि अभिप्पायसिद्धो, अभिप्पाओ णाम बुद्धीए पज्जाओ, अभिप्पायोति वा बुद्धिति वा एगढुं, स च अभिप्रायश्चतुर्विधः
ARENA
न