________________
मनष्य
मालेमता
दृष्टान्ताः
श्री चरायाए उालावियं सानियंकारी, नेण तं पराए लिहियं गो सारदेति जाब नवण्ई मामाणं दारो जाओ, तस्स य दासचेडाणि आवश्यकतदिवसजातगाणि, नं०-अग्गियो पञ्चय ओ बहुलिया मागरओ, ताणि सहजायगाणि, तेण सो कलायरियस्स उवणीओ, तेण लेहाचूर्णी 8 दियाओ गणियप्पहाणाओ कलाओ गहियाओं, जाहे तं चेडं माहिति आयरिया ताहे ताणि वट्टति य वीउल्लंति य पुचपरिसएणं उपोद्घात ताणेति राति, नेण ताणि न चैव गणियाणि, गहियाओ कलाओ, तेवि अण्णे गाहिज्जति बावीम कुमारा, जस्स ते आयरियम्स नियुक्तो | अप्पिज्जति तं मन्यएहि पिट्टति, अह ने कोइ पिति ताहे साहिति अम्मामिस्सियाणं, ताहे ताओ भणनि-किं सुलभाणि पुनर्जमापाणि , ताहेण सिक्खिना । इनो य मधुराए राया जितसत्तू तम्स सुता सिद्धिका, अण्णे मणति-णेब्बती, सा रपणो अलंकिता
उवणीता, ताहे राया भणनि जो तुह भन्ना रोयति सो ते, ताहे नाए णात-जो सूगे वीरो विकतो होज्जा सो मम, सो पुण रज्ज देज्जा, ताहे मा ने बलवाहणं गहाय गता इंदपुरं नगरं, तत्थ इंददत्तरपणो बहवे पुमा, अहवा तो पयडिओ, ताहे सच्चे | रायाणो आवाईया, ताहे नेण रण्णा सुतं, जहा सा एति, ताहे हएतुट्ठी उस्सितपडाग०, रंगो य कतो, तत्थेगमि अक्खे अढ चका असमाणं संममंति, तमि परतो धीतिगा ठविता, मा पुण अच्छिमि विधेतब्बा, राया संनद्धो सह पुत्तेहि निग्गतो, ताई सा कण्णा सव्वालंकारविभूसिया एगमि पाये अच्छति, सो रंगो गयाणो य ते घरडंडभडभाड्या जारिसो दोवतीए, एस्थ रणो जेट्टपुत्तो सिरिसाली नाम कुमारो, मो भणितो पुना! एसा दारिया रज्जं च घेत्तय एतं राधं विंधेतूणं, ताहे सो तुड्डो, अहं णूण अण्णेहितो रायीहितो लो, नाहे सो भणिनो-विवत्ति, ताई सो अकतकरणो सस्स समूहस्स मझे घणूतं घेत्तु चेव ण चएनि, कवि णेण गहितं, तेण जत्तो बच्चतु तनोकडं बच्चतुत्ति मुकं, ने मग्गं, एवं कासइ एगं बोलीणं कासह दोष्णि कासइ तिण्णि अण्णेसि
४४२॥
Stock