________________
आवश्यक
चूर्णी उपोदुधात निर्युक्तौ
||४४० ॥
समाआदिपलिभागो, तन्थ पदमा देवकउत्तरकुरा, बीओ हरिवामरम्भगेसु, नतिओ हेमनतररण्णवसु, चउत्थो विदेहेमुत्ति । तत्थ ओसप्पिणिउस्मपिणि उच्चे जरा नोओमप्पणिउस्सप्पिणी य चउम्बिधानि एतंसु समचसुताई पडिवज्जेज्जा, पुष्वपडिवण्णएवि अस्थि, तं पुण सुम्मसुममादिसु पुव्यकांडिदेणायुमेसा पडिवअंति, साहरणं पुण पडुच्च अण्णतरंपि होज्जा, चरितं चरिताचरितं च ओसपिणि पटुच्च ततियचउन्धपंचमासु समासु पडिवजामाणओवि पुव्व पडिवण्णओवि, उस्सप्पिणि पहुच ततियचउत्थासु समासु दोषि भणेज्जा, नोओमप्पणिउस्सप्पिणि पच्च चउत्थे पलिभाग पुव्वपडित्रण परिवज्जमाणओवि दोण्हचि भणेज्जा, अण्णं पुण मणेति णोओपिणि उस्सप्पिणिकालो एमविहो चैव षउत्यसमापलिभागो होज्जा, नो सेसामु, तंमि काले भउव्विपि सामाइपि पुण्वपविष्णओ पडिवज्जमाणओवि भणेज्जा, जं चरिताचरितसामाइयं मुनमामाइ सम्मत सामादयं च एवं तिपि बाहिरमुवि दीवसमुद्दे जत्थचि नत्थि सुसमाइओ कालो तत्थवि भणेज्जा ॥
गतित्ति दारं सा चतुविधा, नेरइयदेवेषु संमतताणं पडिवज्ज माणोवि पुत्रपडिवण्णओवि, तिरिएसु तिण्डं दोणिवि, मणुएस चउण्डं दोणित्रि, भवमिद्धिओ चउण्डं पडिवज्जमाणओ वा पुव्वपडिवण्णओ वा होज्जा, अमविए एगमवि नत्थि । सप्णी पत्तारिवि दोहिवि पगारेहि, अग्रणी दोडं पुञ्जपडिवणओ होज्जा समसुताणं, नोसण्णिणोअसण्णि चरिताचरितसुतवज्जितानं दोण्डं पुष्वपडिवष्णओ अस्थि, पडित्रज्जमाणओ नत्थि । ऊमासओ चउहवि पुब्वपडिवष्णओ पडिवज्जमानओ वा मणेज्जा, एवं नीसासओचि, नोऊसासमनीसासगो आणापाणुपज्जति अपज्जनगो सम्मत्तसुताणं पुब्बपडिवण्णओ होज्जा, सेसं नत्थि सबं, सेलेसि गतो पुण संमत्तचरिताणं पुत्रपडिवण्णओ होज्जा, सेमं नन्थि। दिट्ठी तित्रिहा सम्मदिट्टी मिच्छदिट्ठी सम्ममिच्छदिट्ठी, एत्व दो
सामायिक प्राप्तौ क्षेत्रदिकालादि
11४४० ll