________________
चूणों
६८॥
हैद्रष्यादिश्री 15 ओसप्पिणियो तीनं च अणागतं व कालं आहिणा जाणति पासति, मारतो . अणते पज्जवे जाणनि पासति, सन्नपज्जवाणं |मिरवधिः आवश्यक अणंतमार्ग । एवमेनं ओडिवाणं चोहमपगडिभेदं मम्मत्त ।। ओहिमाणाद्विअवसरे चै आमासधिमादीयायोऽवि रिद्धीओ जीवाण आमीमतित्तिकाऊण इडिपत्ताणुगम्य अवसरो आगतो, सो य हड्डिपचाणुओगो इमाहि दोहिं गाहाहि ममति, तंजहा
पध्यादयः श्रुतझाने
आमासधि विष्पोसधिः ॥१०॥ चारण आमीधिस केवली य० ॥ ७० ॥ से तत्य आमोसधी नाम रोमाभिभूतं अत्ताणं परं वा जंचत्र तिगिच्छामिनि मांचिंतेऊण आमुमति तं तरखणा चेव बवगयरोगातक
करोति, सा य आमोमधीलद्धी सरीरंगदमे वामव्यसरीरे वा समुप्पज्जतिनि, एवमेसा आमासहिति मप्रति । तत्थ विष्पोमधिगहणण विट्ठस्म गहणं कीरइ, न चब चिट्ठ आसहिसामन्थजुननेण विप्पासही भवति, तं च जीविए (जे मेव) विपासधी य रोगाभिभूतं अप्पाणं वा पर वा छिवनि तं तरखणा चव चवगयरोगायकं करेति, मेत्तं विप्पोमधी, खलजल्ला पसिद्धा, नवि एवं चव जोसहिसामत्थजुता कम्मति तगिद्धमपनस्म भवंतिनि । मंभिमसामरिछी नाम जो एगतरणवि मरीरदेसेण पंचपि
इंदियचिसए उबलन मा मंभिन्नमायत्ति भमान । उज्जुमनिलगिहण य विउलमतिलदीऽवि गहिता चेर, तन्थ उज्जुमनी Mनाम मणोगत भावं पडुरच सामण्णमेत्तग्माहिणो मनी जम्म सो उज्जुमती मन्ननि, विउलमनी नाम मागवं भायं पडुच्ची | सपज्जायग्गाहियी मती जम्ममा विउलमती भनीत, जाणि य दबखेनकालभावाणि उज्जुमनी जाणीत ताणि रिउलमती
॥६८॥ | विसुद्धतराणि वितिमिरतराण जातिति । तत्व सचोसी नाम सन्चाओ ओसधाआ आमासधिमादीयाओं एगजीवस्स चेच जस्म समुप्पण्णाओ स मञ्चोसधी मनति, अहवा सब्यसरीरेण सब्यसरीरावयवेहि था संलोसधिमादीहिं जो ओसहिसामत्थजुमो सा।
RENSEXSEXX
उ