________________
श्री
आवश्यक
चूर्णी श्रुतज्ञाने
॥ ६९ ॥
सव्वोसधी भन्नति, अहया सव्वाहीणं जो निग्गहसमन्धो मां सव्वोसधी भन्नति । एगाते गाथाए एसो मणितो ।
याणि वितिज्जियाए गाथाए अन्थो मन्नति, तंजहा एत्थ चारणलद्धी णाम दुबिहा चारणा मर्वनि, तंजदा जंघाचारणा य विज्जाचारणा य, तत्थ जंधाचारणलद्धिसंपचो अणगारो लूतापुडकतंतुमत्तमवि णीसं कारण गच्छात, विज्जाचारणलद्वीओ पुण विज्जातिसयसामत्थजुत्तयाए पुव्वविदेह अवर विदेहादीणि खेत्ताणि अप्पेण कालेण आगामेण गच्छतित्ति ।। तत्थ आसीचिमलद्धी णाम आसीवियोविच कुवितो जो देरविणिवायसामन्थजुत्तो सो आसीविमलजीओ मन्त्रवित्ति, केवलमणपज्जवणाणी पुव्वधरा अरिहंता चक्रवट्टी बलदेववासुदेवा य एतेऽवि केवलणाणादीहिं वासुदेवपज्जवसाणाहिं लद्धीहिं उपदेया णायव्वा, केवलणाणादीयाओ य सिद्धाओनिकाऊण हे ण भणिताओ ।
एत्थ सीसो आह- भगवं ! उज्जुमतिग्महणेण चेत्र मणपज्जवणाणस्स ग्रहणं कथं तो किमत्थं पुणो गहणं कथंति, आबरिओ आइ तत्थ पुव्वि उज्जुम निविउलमतिणो भेदा पहुच्च मणपज्जवणाणलद्वी परूविता, इह पुण अविसेसियस्स मणपज्जवणाणस्स ग्रहणं कयंतिकाऊण णत्थिन्थ दोसो । इमाणि जा अरहंतचक्कवद्विबलदेववासुदेवाणं च सारीरबलसामत्थं पटुच्च रिद्धी तं मणीहामि जा पुण तेसिं अणुवमवपण्णासो हग्गसत्तमातीयाओ रिद्धीओ ताओ पसिद्धाओचिकाऊण इदं ण भण्णंति, तत्य पुव्वं वासुदेवस्स सारीरवलसामन्यरिद्धी मणीहामि । तीए पुच्चि भणिताए बलदेवस्स सरीरबलसामन्थरिद्धी वासुदेवसारीरखलसामत्थरिद्धीतो अद्धम्पमाणा सुहरगहणतरिका भविस्मृति, वासुदेवस्स य सारीरवलसामत्थरिद्धीए चक्कवङ्गिस्स बलरिद्धी अहियतरियति
चारणादि लब्धयाः
।। ६९ ।।