________________
नमस्कार व्याख्यायां ॥५७८ ।।
तथोत्तराभ्यां कर्म दहनीन्यतः कर्मदहनसामान्याद् ध्यानमिव ध्यानं न च कर्मदहनसामान्याद् ध्याने एते इतिकृत्वा पूर्व ध्यानवताकृतो व्यापारोऽप्यनयोगवश्यकः प्रतिज्ञायते, न च चिन्ताव्यापाररहिते एते इतिकृत्वा पूर्वयोरपि चिन्ता | व्यापाररहितताभ्यनुज्ञायते न च पूर्वयोश्चिन्ताकृतो व्यापार इतिकृत्वा तयोरपि चिन्तातो व्यापारो भवितुमर्हतीत्यतो- । वशीयते, तदेवमेतेन न्यायेन चिन्ताव्यापाराभावेऽपि कर्मदहनसामान्यमिव युक्तं ध्यानं, अथवा पूर्वप्रयोगात् ध्यानमिव ध्यानमिति सिद्धं कथं १, कुलालचक्रभ्रान्तिवत् यथा वाह्याभ्यन्तरभ्रमणकारणपरिणामसामिध्ये स्वयमपि तथापरिणामात् रायपौरुवप्रयत्नद्रव्यदंडादिभ्रमणकारणसंबंधापादितभ्रान्तिपर्यायं कुलालचक्रं विनिवृत्तेऽपि द्वितये भ्रमणकारणे भ्राम्यते च तथैवात्र | चिन्तानिरोधो यो ध्यानविशेषापाद कस्तदभावेऽपि पूर्वप्रयोगात् ध्यानमिव ध्यानमिति सिद्धं । एवमयं असोपराधिकसद्भवस्थकेवली अलेश्यं पर्यायमत्राप्रोति, अथ किमिदमलेश्यपर्याय इति नास्मिन् लेश्याऽस्ति मवस्थकेवल्ययोगिपर्याय इति सोऽलेश्यः, तमवाप्यान्तर्मुहुर्तमवतिष्ठते तस्य मद्येन सिध्यतश्वरमसमये सद्वेवं नश्यति, द्विचरमसमये असद्वेद्यं, तथा यद्यसद्वेग्रेन सिध्यति तत्तोऽस्यासङ्ख्यं चरमसमये द्विश्चरमममये सद्वेद्यं, असद्वेद्यस्य वेदयितत्वाद् दुःखजमिति चेट् न तत्कृतं दुःखं, तेनास्य सम्बन्धेऽपि दुःखाभाषात् कथं क्षीरपूर्ण पक्षे सति कटुकत्वाभावात् तथा च सर्वप्राणिभ्योऽप्यनन्तगुणं सूक्ष्मसंपरायप्रविष्टक्षपकचरमसमयार्पितमद्वेद्यं वेदयतोऽस्य योऽमद्वेद्योदयः असद्वेधसत्कर्मसानिध्यादापतति ततोऽन्यस्य दुःखं प्रपद्यत इति सिद्धं तदेवमस्यायोगिनः असद्वंद्यदेवगत्यौदारिकवैक्रिषकाहारकर्तजसकार्मणशरीरसमचतुरखन्यग्रोधसातिकुब्जवामनहुंडसंस्थानौ
दारिकवैक्रियाहारकशरीरांगोपांगनिर्माणदेवगतिप्रायेोग्यानुपूर्व्यो वज्रर्षमनाराचअर्द्धनाराचकीलिकासंप्राप्तसृपाटिकासंहननवर्णगन्धर
अयोगि गुणस्थानं
१५७८॥