________________
श्री
है कालनिवेढणा अणतो कालो जे व ममर्न पडिवग्नं भवति ताहे निव्वेढिनो भवति, मावनिवेढणा जं कोहादीणि निन्यदेऊण सामायिक
परिवन्नति,एवं चउम्विहंपि मामाइयं निवेदिता पडिवज्जति,नो अनिव्वेदिता, अहवा मावनिव्वेढणा उदइयादी, पुज्वपडिवण्णओमा जाप आवश्यक "
चत्तारिवि सामाइए निव्वदंता वा होज्जा संबढन्तओ वा उबट्रेत्ति दारं, नेरहमु अणुब्बट्टो जीवो पुचपडिवण्णओ वा पडिन-11 उपोधात
ज्वमाणओ वा सम्मत्तमुतेसु दोमु होज्जा, उव्वस्म दुर्ग तिगंवा चउक्कं वा होज्जा, तिरिएसु अणुबमाणस्स तिष्णिवि नियुक्तीवादोहिवि पगारेहि होज्जा, उज्यट्टम्म दुविहं निविहं नउब्विह वा होज्जा दोसुवि पगारेमु, मणुएमु अणुब्बट्टस्स चउहिवि पुग्यप
| डिवण्णओ पडिवज्जमाणओ चा होज्जा उचट्टस्स दुगं तिग वा होज्जा, देवेमु अचुतस्स दुर्ग.चुतस्स दुर्ग तिगं चउक्क वा दाहिवि ॥४४५11Y
पमारेहि होज्जा, सञ्चस्थ उबट्टमाणओ न किंचि पडिवज्जति, पुच्चपडिवण्याओ दुगो वा होज्जा। किं आसवओं पडिवज्जति | नीसवओ पडिवज्जति आसवनीसवओ पडिरज्जति ?, जे मामाइयं पडिवज्जति तस्स तदावरणिज्जाणं णिस्सवओ पडिवज्जति, जे त तदावरणिज्जा पोग्गला वट्टति ते निम्मवमाणो, अण्णे पुण आसवन्ति चेव ते निस्सवमाणो पीडवज्जति, नो आसबओ पडि-18 बज्जति,अण्णे ण पुण मणति आमघओ वा निम्सवओ वा आमवनीसओ वा पडिवज्जति, पुन्वपडिवण्णेऽओ आसओ वा तिण्णिवि होज्जा, अण्णे पुण मणति-आसवो न पडिबज्जति तदावरणाणं, अण्णेसि आसवओवि पडिवज्जति,एवं णीसवमाणेऽवि भजितो. | नीसव० तदावरणाणं णिस्सवणे, अण्णेमि आसवणे, चनुम दोसु तदावरणमीसएवि पुवपडिवण्णओ । किं अलंकारं आविद्धन्तो *४४५॥
[पडिवज्जति असंकिनोपडिमुंचनो पडि उम्मुक्को पडि०, चतुमुवि चत्तारि सामाइए पडिवज्जेज्जा, पुच्चपडिवण्णयावि चनारिवि चिउमुवि होज्जा । किं आसणन्यो पडि०, सयणत्यो पडि०, दोवि चत्तारिवि सामाइए पडिवज्जति, पुव्वपडिवण्णगावि चउसुवि
SHESAास्त्र