________________
श्री 18 डिवण्णगावि णन्थि, एमिदिए पड़न्च, अह बेंदियादी तो अन्धि, उक्कोमोगाहणगो अजहष्णुक्कोसोगाहणगोवि तिसु सामाइएसुसामा
* प्रापकाः आवश्यक-नापडिवज्जमाणो वा पुन्चपडिवण्णा वा होज्जा, मणूसो जहण्णोगाणओ पुवपडिवण्णओ वा पडिवज्जमाणओ वा चउण्हवि
चूणा सामाइयाण एक्कापि णन्थि, मच्छिमे पहुन्च, उक्कोमागाहणो दोमु दुविहोवि मज्जा संमत्तसुते, अजहण्णुक्कोमोमाहणओ उपोषात दि नियुक्ती चिउसुवि दुविहोवि भणज्जा । लेसत्ति दारं, दव्यलेस पड़च्च छसु लेमामु चत्वारिवि सामाझ्या दुविहावि होज्जा, भावलेस
पडुच्च छहिं लेमाहि नहिं मामाइगहि पुचपडिवण्णो होज्जा, पडिबज्जमाणयं पडुच्च चत्तारिवि मुक्कलेसाए होज्जा, अहवा ४४ा वपडिवण्णगं पढन्च सन्चामुवि लसामु होज्जा चतुरीवि, पडिवज्जमाणयं पहुच्च संमत्तसुताई सब्बासु तेउपम्हमुक्कामु चरित्र
चरित्ताचरित्तं च पडिवज्जति, कि बड्माण पडिबजनि? पुच्छा, चत्तारिवि सामाइया बङमाणो पडिवज्जति, नो हीयमाणओ, पुवपडिवण्णओ दोहिवि परिणामहि होज्जा, अवट्ठियपरिणामओ न किंचि पडिवज्जति, पुष्वपडिवण्णओ होज्जा । किं माता| वेदओ पडिवज्जनि? पुच्छा, दोगिणवि पडिबज्जति चनारिवि सामाइया, पुल्वपडिवण्णगावि चत्तारिवि सामाइए । किं समोहतो | असमोहतो पुच्छा, दोणिवि गते चनारिवि मामाइया पुथ्वपडिवण्णा पडिबज्जमाणगा वा होज्जा ॥ समुत्पात एवं कर्म समुद्
| पातकर्म,कि? निब्बेदिन्ती पडिवज्जति संयंढन्तो पडिवज्जती निव्वदन्तो पडिवज्जति,णो संवेढन्ता,सा पुण निव्वेहणा चतुविधा18| दवनिव्वेढणा खेतनि कालनि० भावनिवेढणा, दवनिव्वेढणा नाम जे सम्मत्तसुतचरित्तावरणपोग्गला ठिता ते निवेढमाणो I
॥४४४॥ | पडिवज्जति, मंत्तनिव्यढणा नाम जेमु खितपदेमेमु पुणो पुणो आजायन्तओ, जथा 'अयं णं भले! जीवे एतसि महालयंसिल लोयंसि अयवाइगदि१नणं इमीम रतणापभाए पुढवीए नीसाए निरयाससतसहस्से' एवमादित निवेढेमाणो पडिचज्जति,
ॐॐॐIES