________________
श्री आवश्यक चूण
उपोद्घात नियुक्तौ
॥४४३॥
मति-चरित्ताच रित्तवज्जाणं निष्टं पुत्र्चपडिवण्णओ वा परित्रज्जमाणओ वा होज्जा, चरित्ताचरितं पडिवज्जमाणओ ओहिनाणी नस्थि, पुन्वपडिवण्णओं होज्जा । मगपज्जवणाणी समं सुतं चरितं च निष्णि पुव्वपडिवण्णओ होज्जा, पडिवज्जमाणओ (वि) चरितसामाइयं मणपज्जत्रणाणं च समयं चैव होज्जा, जथा-सामिणो, सम्मतसुते णत्थि परिचज्जमाणओ, चरित्ताचरितं पुव्वपडिवण्णओ वा पडिवज्जमाणओ वा गान्धि । केवलनाणी चरिते पुच्चपडिवष्णओ होज्जा, सम्मत्ते य पडिवज्जमाणओ नत्थि, सेसेसु दोमुवि नन्थि दुविधांवि । सजोगी चतुहिंदि दुविहवि होज्जा, अजोगी जथा केवलणाणी, मणवइकाया जथासंभवं विभमिज्जा । मागारोउत्त चतुर्हिच विहो होज्जा, अणामारीवउसो चतुर्हिदि पुव्वपडिवण्णओ होज्जा, परिवज्जमाणओ नन्थि, जेण सव्वाओं लदीओ सागारोव योगांवउत्तस्स भवंति नो अणागारोवउत्तस्स । ओरालियसरीरी चउहिंवि दुविहोवि होज्जा, चेउव्विओ य सरीरी सम्मतसुतं पडिवज्जमाणओ होज्जा, सेसाण पत्थि, पुव्त्रपडिवण्णओ पुण चउसुवि होज्जा, आहारगसरीरी सम्मत्तमुतचरितं पुव्वपविष्णओ होज्जा, नो पडिवज्जमाणओ, चरिताचरितं दोसुवि पत्थि, तेयगकंमगाणि तदंतरगताणि चैव कृत्वा नोच्यन्ते, अधोच्यन्ते ततः सम्मत्तसुताणं पुव्वपडिवण्णओ होज्जा, सेस नत्थि । संठाणे छब्विहे संघयणे व छव्विहं पुल्वपडिवण्णओवि परिवज्जमाणओवि चचारिवि सामाइया मणेज्जा | माणत्तिदारं, माणं नाम सरीरोगाहणा, किं जहणोगाहणओ० पडित्रज्जति उक्कोमोग्राहणओ० अजद्दण्णुक्कोसांगाहणओ पडिवज्जति १, नेरइयदेवा जहणोगाहणाण किंचि पडिवज्जति, पुल्वपडियष्णया समत्तसुतम होज्जा, सेसा णत्थि, उक्कोसोगाहणा पुथ्वपडिवण्णगा पडिवज्जमाणगाव समत्तमुतेसु होज्जा, एवं अजहण्णुक्कोसोगाहणावि, तिरिक्खजोणिया जहण्णोगाहणगा ण किंचि पडिवज्र्ज्जति, पुत्र्वप
सामायिकप्रापका
॥४४३॥