________________
श्री गाहानती परिवसति, गले दिन की मिमि त्रिगुलभवणमयणासणजाणयाहणाकिण्णे बहुधणबहुधण्यजातरूवरयए आयोगपयोआवश्यक संपन्न विच्छ इतपउरभचपाण बदामोदासगोमर्माहसमवेलगप्पभूते बहुजणस्त अपरिभृते यावि होत्या, तस्स पं मिवणंदा नामसामायिक
चूणों भारिया, वण्णओ, से पं आणंदे नन्ध बहर्ण राईमर जाव मत्थवाहप्पमितीणं अट्ठामप्हं सणिप्पमेणोणं सगस्म कुईवस्म कज्जमुशालामहेतवः ।। उपाधानकाईवेसु य जाब पडिपुच्छणिज्जे मञ्चकज्जबहावए यायि होत्था जाव चवुभूतेत्ति,तस्स मगरस्स पहिया अदूरसामंते उत्तरनियुक्तापुरथिने दिमिमाए कोल्लाए नाम मनिवेमे होन्था, सम्म पं आणंदम केइ मितणाति जाव परिजण वसति बढ जाच अपरि भृते ।
तणं कालेणं देणं ममएण समण भगवं महाबारे जाप संपावितुकाम वाणियगामस्स दृसिपलासए चतिए समासढ़ जाय विहरति । परिसा निग्गना, जितमत्त निग्मती जान पज्जुवासति । ततेणं से आणंद बहुजण जाब एतम8 निसम्म हाति जाव पादचारीव-IN हारेणं जाव पज्जुवाननि । ननणं मामी आणंदम तामे य परिसाए धम्म परिकहति, परिसा पडिगया, तते णं से आणंद धम्मा मोच्चा हुढे जाच उट्ठति उना मामि चंदनि नममति नसत्ता एवं बयासी-सहहामिण मंते ! निम्गं पाक्यण, पनियामि । भंते ! निग्रोथं पारयणं, किंतु जथा ण देवाणुप्पियाणं आतयं राईसरादयो चहत्ता हिरणं जाव पब्वयंति नो खलु अहं तहा संचाएमि, अहणे दुचालमविहं मावगधम्म पडिबज्जिस्मामित्ति, अहासुहं देवाणुप्पिया! मा पडिबंध, तते पं तस्स सामो साक्गधम्मविहिं उबदनेति, मेचि यणं पडिबज्जति, एवं जथा उबामगदमासु, इच्छापरिमाणं पुण करमाणे णण्णत्व चउहि हिरण्णकोडीहि निहाणपउनाहिं एवं वहिप उत्नाहि परिमलपरिन्थरोवउत्ताहि, अवसेस हिरण्णविधि पच्चक्वाति जावज्जोबाए, एवं नष्णत्थ चउहि हलमनहिं निषत्तणमनिगणं हलणं, पणन्थ चउहिं दासमतेहिं, चउहि दासीसहि, चउहि वएहिं वयपरहिं दस