________________
L
नमस्कार इदाणि कमो, आह- एम णमोकारो व पुवाणुपुची, णेव पच्छाणुपुञ्ची, विहं च विहाण, जंवा पुन्वाणुपुच्ची जंवा पच्छा-18/ नमस्कारे व्याख्या
णुपुष्वी, जहा- 'उमममजिय' एवमादि पुन्वाणुपुच्ची, पच्छाणुपुच्ची वीरो पासो एवमादि । एवं णमोक्कारो पुख्वाणपुवीए-मोदप्रयाजनादि ५८८॥
सिद्धाणं णमो अरहंताणं आयरिय उवझाय साहणंति,जेणेव तित्थंकरो चरित्नं पडिबज्जतो मिदाणं पणमति, एवं पुच्चाणुपुवीए ४ामवति, पच्छाणुपुच्चीए नमो सव्वसाहणं उबझायाणं आयरियाणं अरहताणं सिद्धार्णति, एवं करेंताण पसत्यो भवति, इयरहा ६
विपरीतः ?, उच्यने, अणुपुत्री एमा, ण य तुम जाणसि, कह , जेण अरहताणं उबदेसेण सिद्धा गज्जति तेण उबदेमगत्ति पुचि कता, ततो सिद्धा गुरू, कमण च सेमगावि , अबिय- णवि लोए परिसं पुच्च पणमिऊण परिसणायमो पणमिज्जति, पुच्वं पायो पच्छा परिसा, एवं जहा लाए नहा मन्थेवि । एवं पयाधियं पसिद्धिदारं ॥
आह-किं पयोयणं णमोक्कार कीरति ?, पयोयणं णाम प्रयोज्यत येन तत्प्रयोजन, अनन्तरकायमित्यर्थः, उच्यते- पाणावरBणादिकम्मक्लयनिमित्तं, एककाक्षरोच्चारणे अनंतपुद्गलरसफडकघातसद्भावात् , मंगल च होहिति महारिमीणं पणामेति, एस GI एव अहं सब्यसत्याणं पुन्धि उच्चारिज्जति,जहा मरुयाण उकारो जहा लोगे वहा लोउत्तरेवित्ति । दारं ॥ इदार्णि.फलेत्ति दारं, 'फल
निमसौ', किं निष्पादयति एपा नमस्कारस्मृतिः ?, उच्यते, इहलोइयं परलोइयं च फलं, इहलोइयं ताव अस्थाबहो कामावहो | 8 आरोग्गावहो होति , अथ कामारोग्याः किं निष्पादयति ?, उच्यते- अभिरतिः, परलोइओ सिद्धिगमणं वा देवलोगगमणं वा,
सोमणे वा कुले आयाति, पुण बोहिलामो वा एचमादि, इहलोगमि तिइंडी० ॥ ९.१३८ ॥१०२४ ।। णमोकारो अत्यावहो कहंति , उदाहरणं, जथा