________________
आवश्यक
चूम उपोद्घात निर्बुको
।।३८५ ।।
कंडरीए कुमारे पुंडरीयस्स रनो एयमई णो आढाति णो परिजानाति तुसिणीते मंचिडति तए णं मे कंडरीए पोंडरीव राये दोकपि तच्वंपि एवं वयामी- इच्छामि णं देवाणुपिया जाव पव्त्रइनएत्ति, तणं से पुंडरीए राया कंडरीयं कुमारं जाहे वो संचारति विसमाजुलोमाह चहहिं आघवणाहि य मन्त्राणाहित्य विभवगाहिय आघवेत्तए वा० ताहे विसयपडिकूलाहिं संजममबेगकारीहिं पद्मवमाहिं पद्मवेमाणे २ एवं बयासी एवं खलु जाता ! निर्गथे पावयणे सच्चे अणुत्तरे केवलिए एवं जहा पडिक्कमणे जाव सव्वदुक्खाणं अंत करेन्ति, किं तु अही वा एतदिडीए खुरो इव एगंतधाराए लोहमया व जवा पव्वेयन्वा वालुयाकवले इव निरस्साए गंगा वा महागदी पडस्मतं गमणनाथ महाममुद्दे व याहिं दुसरे तिक्वं कमियन्वं गरुपं लंबेयवं असिघारं वतं चरितव्वं, जो य खलु कप्पति जाता! ममणाणं णिग्गंथाणं पाणातिवाए वा जात्र मिच्छामणसले वा नो० जाता से अहाकम्मिरह वा उद्देसिए वा मिस्सजाते ह वा उद्दरण पूतिते कीए पामिच्चे अच्छेज्जे अणिमडे अभिहडेति वा ठतिए वा रतितति वा कंतारमत्तेद वा दुभिक्खभत्तं वा गिलाण भत्ते या वहलियामते वा पाहुणगमले हवा सेज्जातरपिंडेति वा रायपिंडेति वा मूलमोयणेति या कंदमो० फलभो० वीयभो० हरियभायणेति वा मोस वा पातए वा, तुमच णं जावा ! सुहसमुचिते, णो चेव णं दुहसमुचिते, णालं सीतं णालं उन्हें जाले खुहा णालं पिवामा णालं चोरा पालं वाला पालं दंसा णालं मसगा पाले जातियपेसियसेभियसमवावि रोगातंक उच्चारण वा गामकंटगे या बाबी परीसोवसग्गे उदिने समं अहियामेतएति तं णो खलु जाता 1 अम्हे इच्छामो तुज्यं वणमवि विप्पओगं तं अच्छाहि ता जाता! अणुमचाहि रज्जासिरिं, पच्छा पव्वइहिसि, तए णं सेकंडरीए एवं वयासी तहब णं तं देवाणु जहंते तुरुभे वयह, किं पुण देवाणुof निग्गंथे पात्रयणे कीराणं कायराणं काषृरिसार्ण इहलोग
वज्रस्वाम्पधि०
कंडरीक
वृत्त
३८५॥