________________
आवश्यक पूर्वी उपोचावे
निर्युक्तौ
॥ २९७ ॥
तो निरमता परपदे, सिद्धपुरं गता, सिद्धत्यपुराओ य कुंमागामं संपत्थिया, तत्थ अंतरा एगो तिलथंमओ, तं गोसालो भणति - भगवं ! एस तिलर्थमओ किं निप्फज्जिहिति नवति १, सामी ममइ निष्फज्जिद्दी, एते य सच पुजीवा बोहता एतस्सेव तिलभस्य एगए मिंवलियाए पचायाहिंति, तेण असतेण अक्कमिना सले उप्पाडितो एगते म एडिज महासंनिहितेहि म देवहि 'मा भगवं मिच्छावादी भवतु त्ति वृई, आसत्यो बहुला य गारी जगता तेण य परमेन, -ताए सुरेग विक्खतो, तो पट्टितो पुप्फा य पञ्चायाता, ताहे कुंमागाम संपला । तस्स बाहिं वेसियायणो चालतवस्ती आतावेति, वस्त्र पुल बेसिवायणस्स का उत्पत्ती १ ।
गोबरगा गोसम्मी बेमियाणपाणामा । कुंमग्गामाआवण गोसाले कोहण पट्टो ॥ ४-३६ १,४९३ ।। श्रेणं काळेणं तेण समस्यां बाए नवरी राममिस्स य अन्तरा मोन्दरगामो तत्थ गोमंग्वी नाम कुटुंबिओ, जो तेसि आमौराण अभिक्ती, क्रस बंधुमती भज्जा अधिग्राइणी. इतो व तम्स अदूरसामंते गामो चोरेर हतो, ते हंतूण मंदिरगृह व काऊण पंचाहत भाव अरिष्पवता परंमि मारिते चेंडण समं गहिता, सा तं बेड छट्टाविता, सो चेडो नेण गोसखिणा गोरुवाण गण दिडो, गहितो ब, अप्पणिज्जिताए महिलिताए दिलो, तत्थ य पगासितं जहा मम महिलाए गूढो गन्मो ग्रासी, व्रत्थ छगलयं मारता कोहिकांध करेला अतिश्राणवत्थेण ठिता, सन्वं जं इनिकायां तं कीरति सोऽवेि ताब एवं संबद्धृति सावि से माता चैपाए विक्कीमा, सिवाए बेरीए गहिया, एस ममं धृतत्ति, ताए जो गणियाणं उबवारी ते सिखाविया, सातत्य णामविग्गता गणिया जाता, सो व मोखिमपुतो तरुणो जातो, श्रयमगडहिं चंप गतो, वयंसगा य से, सो तत्थ नागरं जणं पेच्छति जहिच्छियं अभिरमंत, तस्साभा
तिलस्तंनः बैsersनोत्पचिः
॥२९॥