________________
R
श्रीनीरस्य दीवामहः
उUR
मलिहती पुरतो अहाणुपुबीए संपविता । तयणंतरं च ण वरुलियमिसंतविमलदंड पलंगकोरंटमल्लदापोवसोमितं पदमंडलणिभं यावश्यक
| सॅमृसिविमलमातपत पवरं सीहासणं च मणिरयणपादपदिं सपाउयायोगसमाजुत्तं परकिंकरामरपरिक्खि मच्छत्तभिंगार जान
संपडितं, त्पर्यतरं च तरमल्लिहायणाणं इरिमेलामउलिमल्लियच्छाणं चंचुच्चियललितपुलियचलचवलचंचलगतीणं संघमवग्गणाहैधावणाधारगतिवदिजइणसिस्वितगतीणं ललतलासगललामवरभूसणाणं मुहमंडगओचूलगथासगअमिलाणचामरगंडेगपरिमंडितक
जीणं किंवरपरतरुणपरिम्महिताणं अवमयं वरतुरगाणं पुरओ अहाणुपुष्वीय संपत्यिय, तयणंतरे चमै ईसीदंताणं ईमीमचाण | ॥२६॥
ईसीतुंगाण ईसीउच्छंगविसालविउलदंनाणं ईसीकचणकोसीपिणिदंताणं कंचणमणिरयणभृसियार्ण वरपुरिमारोहसुसंपउचाणं अङ्कसब कुंजरवराणं पुरतो अहाणुपुष्टीए संपत्वियं, तयणंतरं पणं सच्छचाणं सजायाण संघटाणं सपडागार्ण सतोरणवराणं सर्णदिघोसाणं हेमवंतरित्ततेणिसकणगणिजुतदारुपाणं कालायससुकतणेमीयतकम्माण सुसंविचिकमंडलघुराणं आइण्णवरतुरगसंपउ
चा सलणरच्छेदसारदिसुसंपग्गहिताणं हेमजालगवस्खजालखिखिणिपंटाजालपरिक्खित्ताणं बचीसतोणपरिमंडिताणं ससंकावरेंसिणि सपाक्सरपहरणावरषभरितनुसज्जा बहसय रहाण पुरतो जाब संपत्थिर्य, तयणतरं च णे समबद्धवम्मियकवाण
उपपीलियसरातणपहियाणं पिणिद्धगवेज्जविमलबरबर्षिधपड्डाणं गहियाउहपहरणाणं अडसयं वरपुरिसामं पुरतो जाव संपत्ति वितरं पण हयाषीयं गच्छति, तयणतरं च में गयाणीयं गच्छति, वयणतरं च में पायत्ताजियाणीयं गच्छा, तयणंतरं ।
रामबहल्लडिसठितसिलिपरिबहमासुपविहिरविसिद्धे अणेयवरपंचवाकुडमीसहस्सपरिमंदितामिरामे बाइबविजयवेजति
॥२६॥