________________
आवश्यक
पूर्णी
उपोद्घात निर्युक्तौ
॥ २८० ॥
तस्थ अंतराय भेज्जमा रायाणो पंचाहि रहेर्हि ऐति पदसिम रम्रो पार्स, तेहिं तत्थ गतेहिं मामी पूर्तितो य वंदितोय। ततो सुरमपुरं गतो, तत्थ गंगा उत्तरियन्बिया, तन्थ सिद्धजनो नाम णाविओो, खमिलो नेमित्तियो, तस्थ य णावाए लोगो विलग्गति, तत्थ य कोसिएण महासउणेण वामितं, तत्थ मो नेमिनिओ वागरेति-जारिसे सउणेण भणियं तारिसं अम्देहि मारणंतियं पाविययं किं पुण १, इमम्म महरिमिम्स पभावेण मुदीहामो, सा य णावा पहाविता, एत्यंतरा सुदाढेण नागकुमारेणाभोतं, तेण दिट्ठो सामी, तं वेरं सरिता कोवो जातो, मो य किर सीहो वासुदेवचणे मारितेलओ, सो त संसारं चिरं ममित्ता सुदाडो नागो जातो, सो संवहगवातं विउम्बिना गावं उच्छोलेतुं इच्छति । इतो य कंबलसंचला दो जागकुमारा वं आमोऐति का पुण कंवल| संपलाणं उप्पत्ती :
*
• मथुरा नगरी, नम्य जिणदामो मड़ो साधुदासी साविगा, दोऽवि अभिगताणि परिमाणकडाणि, तेहि उप्पतस्स बच्च गहित दिवसदेवसिय गोरसं गण्डति, तत्थ य एगा आमीरी गोरस गहाब जगता, तत्व सा ताए साविया मचति मा तुम अमरथ भमाहि, णिच्च तुम इहे एज्जामि, जतियं तुमं आणेमि तत्तिय अहं गेहामि एवं तासि संगतं जातं, इमावि से गंधपुरिबाई देवि, इमावि कुतियाओ दुई दहिं वा देति, एवं तार्सि दढं मोहिये जायें। अभया तासिं गोशगं विवाहो जाओ, ताहे आमीरी तानि निर्मशेर, ताणि मति-अम्हे वाउलाणि न तरामो गंतुं, जं तत्य भोयणे उवउज्जति कडाइ नत्याणि वा आमरणाणि वा बहुवरस्स सेसि दिलाई, तेहिं अईव सोमाविय, लोगेण व सलाहियाणि, तेहिं तुड्डेहिं दो विषरिसा गोणपोतलगा हदुसरीरा उबबीवा कंबलसंवलति णामेणं, ताणि नेच्छंति, इतराणि बला बंधिऊण गताणि, ताहे तेण सावरण चितिबंजर मुबीहिति ताहे
कंचलबली च
१२८० ॥