________________
श्री . पच्चस्खाणं आवाए सव्वदल्लदखाणाने, एतस्स पुण विसयनिरूवणस्म उवरि केसुत्ति दारं सत्याण, जेण तत्व मणिहिति- 'सच्च-18 नया जायाकलागते सम्म सुने चरिने ण पज्जना सच्चे । देसविरतिं पढच्चा दोण्हवि पडिसहण कृज्जा ॥१॥ह पूण पच्चक्खाणप्पसंगेणा- सामायिक गतंति सातो पत्र दारानो एनं विसयनिरूवर्ण कतति ॥ इदाणि विशेषणविशेष्यमा पटुच्च आता जथा सामाइयं भवति तथा
विचार उपोदावनयतो विमासिज्जति
सावकतनोगविरतो । --१०१॥ १४० मा एल्थ पच्छाणुपुव्वी-संगहस्स यो तां गतिं गत्वा आता सामायिक, अतो. ॥४३॥ सामाइकस्स अट्ठविशेषणानां विशष्ये संग्रहान् , न वनात्या इति, ताहे ववहारो मणति-णो एवं ववहरितुं सक्का, जेण जदि आ
वा चेव सामाइयं तो यो यो आना मो सो सामाइकमिति पत्र, तं मा मणह- आता सामाइकं, मण-जतमाणो आता सामाइक,
जतमाणो नाम प्रयत्नपर इनि, ताहे उज्जुसुतो भणति-जदि एवं तो तामलिमादिणोऽवि जतमाणा, सेवि सामायिक पत्ता, हात मा एवं भण, मण-उबउने जनमाणो आता सामायिकं, उनउत्तो नाम ज्ञेयप्रत्याख्येयपरिवापर इत्यर्थः, ताहे सहो भणति-जदिक
एवं तो अविरतसम्मदिविदेमचिरतादयोऽवि एवंप्रायास्तेवि सामाइकं पत्ता, तं मा एवं मण, मण-छम संजतो उवउत्तो जयमाणो आश सामाइयं, छसु संजतो नाम छसु जीबनिकाएसु संघहणपरितावणादिविरओ इति, ताहे समभिरूढो भणति-जदि एवं तो है पमतसंजतादयोऽवि एवंपाया तेऽवि सामाइयं पत्ता,तं मा एवं मण,मणसु-तिगुत्ता छसु संजतो इञ्चादि, तिगुत्तो नाम मनवयण- ४३२॥ कारहिं गुत्तो, अकुसलमणादिनिरोधि कुसलमणादिउदीरगो इत्यर्थः, तज्जातीयग्रहणात्पंचसमिओ य इति, ताहे एवंभूतो भग-& ति-नदि एवं तो अप्पमनसंजनादओऽवि सामाइगं पना, ते मा एवं भण, मण- सावज्जजोगविरतो इन्चादि, तत्व सावज्जजो