________________
&ा विधारा
समविरतो नाम परिष्णानसावज्जबावारो, परिणातो दुबिहाए परिणाए-ज्ञपरिणाए पच्चक्वाणपरिणाए य सावज्जो बाबालाना
नः सामाबावश्यक बजेण सो परिण्णायसावज्जवावारो, मावज्जो नाम कम्मयो-अवज्ज सह तेण जो सो सावज्जो, जोगोत्ति वा वावारोति वा बीरि
बति वा सामन्थंति वा एगट्ठा इति, तदेवंभृतस्थायमभिप्रायो-यदुत बर्दवैतत्सर्वविशेषणविशिष्ट आत्मा तदैव सामाइकं भवति, उपोधात नान्यदेति, नेगमस्म पुण मुद्धामुद्दभेदत्ता समस्तैनद्विशेषणविशिष्ट अण्णतरएगावीसिसणावमिट्ठो वा दुमतिगमतुष्कपंचगसंनियुक्ती जोगविगप्पविसेसण विसिट्ठो बा आता मामाइयं भवनिनि । अणे पुण भणति-संगहस्म तहेव आना सामाइयं करतो, आता सा.
माझ्यस्स अद्वेत्ति, ववहागे नहेव भणति- सारज्जजोगविरतो आता सामायियंति, उज्जुमुतो पुण संजम चव सामाइयं पुच्छति, | एवं सम्मत्तमुत्ताईपि सामाइयं पायंति, नो मणनि- परिणानमावज्जजोगावि जदा पंचसमितो तिगुत्तो तदा सामाइयंति, सहो
पुण देसविरातिसामाइयं णेच्छनि, गवं च देमविरतोऽवि मामायियं पाचति, जतो सोऽवि सामाइयं करेंतो सावज्जजोगविरतो ति& गुत्तो य भवति, तो एवमवि जदा छमु मंजमो नदा मामाइयंति, समभिरूढो पुण पमनमंजतो जाब सुहमसरागो ताव सामाइयं PIनेच्छति, एवं च एतेऽवि सामायियं पानि, तो एवमवि जदा उवउत्तो तदा सामापियति, एवंभृतश्च उपशाचरामादय एवं तद्रू
| तो अतस्त एव सामायिकाभनि, एचभूतो पुण अकेवलीमामायिकर्य नेच्छति, केवलीवि सच्चो सामाइयंति णेच्छति, ते एवमवि जMदा जतमाणो तदा सामाइयंति भणनि, नान्यदा । एतद्विशेषणविशिष्टय समुद्घातादिगतः केवली अजोगीकेवली वा तावतो, | अतः स एव सामायिकमित्येवंभूताभिप्राय इति ॥ नेगमस्म पुरा तहेव सम्वविगप्पेहि आता सामाइयं, अन्यतरविशेषणसमावेवि विशेषणाव्यभिचारान् इति भावनीयं एत्य ।
॥४३३॥