________________
श्री
आवश्यक
चूण श्रुतज्ञाने
३। ७५ ॥
पंचहस्तक्खरियं सेलोसे परिवज्जाने सो य सजोगिभवत्थकंबलणाणिस्स चरमसमयो मनति, तंभि य समये वट्टमाणस्स केवलिस्स | जं केवलणाणं तं चरिमसमयमजोगि भवत्यकेवलनाणं भन्नति, तातो में सजोगिचरिमसमयाओ आरम्भ जो से अतीतो कालो जाव केवलणाणुपतिपदमसमयो एत्थ अचरमसमयसजोगि भवन्यकेवलणाणं भन्नति से तं सजोगिभवत्थकेवलनाणं । तत्थ जं नं अजोगि भवत्य केवलणाणं० से तं भवन्थकेवलनाणं ||
से किं तं सिद्धकेवलणाणं? सिद्धकेवलणाणं दुविहं भवति, तंजहा अणंतरसिद्ध केवलणाणं च परंपरसिद्ध केवलनाणं च तत्य अनंतर सिद्ध केवलणाणं णाम जंमि समते एगो केवली मिश्रा ततो जो अनंतरो बितीओ समतो तंमि अभो केवली सिद्धो तस्स केवलिस्स जं गाणं तं अतरसिद्ध केवलनाणं भन्नति, तं च पञ्चरसविदं, तंजहा तित्थसिद्धकेवलणाणं अनित्यसिद्ध० तिरथगरसिद्ध० अतित्थकर संयंबुद्ध • पनेयबुद्ध बुद्धबोहिय० इन्थिलिंगसिद्ध पुरिस० णपुंसकलिंग० अन्नलिंग० गिहिलिंग एगसिद्ध० अगसिद्ध केवलणाति । तन्थ तित्थसिद्धकेवलणाणं णाम जे तित्थगराणं तित्थे सिद्धा तासें जं गाणं तं तित्थसिद्ध केवलणाणं ममति, अतित्थसिद्ध० णाम जे तेर्सि तित्थगराणं तिन्यानो तित्था ण मिलिना तत्थ तित्यंतरे च यट्टमाणे जे सिद्धा तेसि जं केवलणाणं तं अतित्थसिद्ध केवलणाणं भवति, तिन्यगरसिद्ध केवलणाणं जहा उसभादीणं, अतित्थगरसिद्ध केवलनाणं जहा मरहादीणं, सर्यबुद्धकेवलनाणं जं सयं चैव संबुझिऊणं किंचि आयरियं उपसंप्रज्जति ततो पच्छा जं तम्स केवलणाणं तं सयंत्रद्धकेवलणाणं मण्णति, पत्तेयबुद्ध केवलणाणं णाम जहा गमिन्स रायरिमिणो, ते य पसेयबुद्धा सयं चैव संबुज्झिऊण सयं चैव पव्वज्जं अब्भुयगच्छंति तोस जे केवलणाणं तं पतेयबुद्धकेवलणार्ण मन्नति, अथवा सयं अपणिज्जं जातिस्सरणादिकारणं पच्च बुद्धा सबुद्धा, फुडतरं
अनन्तरसिद्ध
केवलज्ञानं
॥ ७५ ॥