________________
LOCT-
2
प्रतिपातो। त्पादो
1
श्री अंगुलपुहुनेण वा, विहथीए या, बिहन्धि हुत्तेण वा, एवं जाव सतेजेहिं वा असंखज्जेहिं वा जोयणेहिं ताहे पामति, एस बाहिरआवश्यक सलमो मण्णति, सो य वाहिग्लभलदीओ ओहिण्णाणी पडिवात उप्पातं तदुमयं च पड़च्च भयणिज्जो, बाई, तम्म चूर्णा बाहिरलंमलद्धीयस्म ओहिण्णाणिम्स एकममएणं दबखेत्तकालमावाणं कयाइ मध्वसि चेव उप्पातो मविज्जा कयावि सन्यसि श्रुतझानाचेव पडिवातो भवेज्जा, कयावि सन्चमि चेच उम्पातो पडियातोऽवि एगममएण भवेज्जसि, उप्यायपडिवाओं णाम जमि
Hदयखेतकालमावाणं काणिवि गममएण चव पुष्वदिवाणि ण पामनि, काणिइ पुण अदिङपुवाणि पासति, एम उप्पायपडियातो। तामण्णति ।। इयाणि अम्भितरलभं पहुच्च जहा उप्पाता पडियातो तदुभयं च भवति तहा इमाए गाहाए भण्णति, तंजहा--
अम्भितरलदीए० ।।१३।। नत्थ अम्भितरलद्धी णाम जन्थ में ठियम्स ओहिण्णाणं समुप्पण्णं ततो ठाणातो आरम सो ओहिण्णाणी निरंतर मंबद्धं संबज्ज वा अमखेज वा खत्तं आहिणा जाणति पासति, एम अमितरलद्धी भण्णति. तीए य अम्मितरलद्धीए तदुभयं नरिथ एकसमाएण. नदमयं णाम जो अण्णेमि दबखत्तकालमावाणं उप्पाओ अण्णसि च पडिवातो एवं नभयं मपति, उप्पायपडिवायाणं च एगतगे एगसमएणं भवति, कहं !, अम्मितरओहिण्णाणलद्धीयस्म परिणामविसेस पडुच्च दन्वखे
तकालमावाणं जंमि समए उप्पायो भवनि णो तमि चच समए पडिवातो भवति, अण्णमि समए उप्पाता भवति, अण्णं मि समा | पडिवातो मवति. एगपगडीए णाम दोण्ह एयामि उप्पायपडियायपगडीणं एगसमएणं एगाए पगडीए उप्पाओ वा पडिवानो। मावा भवतिति ।
बाउ अमंग्वेजा.सा जो ओहिण्णाणी एकंदव्यं पासति सो नस्म दचस्स उकासणं एगगुणकालकादिणा मंखेजे
।