________________
श्री
SPEAKER
वा असंखेज्जे वा पज्जचे ओहिणा लमइ, अणते पज्जवे न लभति, लभनि णाम पासतित्ति वृत्तं भवनि, पज्जवग्गहणेण य नम्स ज्ञानदर्शन बावश्यक दस्वस्स वणगंधरसफासा गहिता मति, मो य एमदब्वदंमी आहिण्णाणी तस्म एक्कस्स दव्वस्स जहणेण दो पज्जवे दुगुणिते ४
रिभंगा चूणापासति, दुगुणियग्गहणेण य चउण्ई गहणं कर्त, किं कारणी, जण दोणि चेव दुगुणिज्जमाणे चउरो भवंति, अतो दुगुणिनगहणेण श्रुतझाने
चउण्डं गहण कयंति, ते य चउरो पज्जाया इमे-चण्णं गंध रस फास, तेमि पुण वणगंघरसफामाणं जे एगगुणकालगाइणो हो ॥६४ाल पन्जाया ते सो एगदम्बदंमी ओहियाणी न पासतित्ति, एवमेत पडिवातोप्पातत्ति दारं गतं ।। इयाणिं णाणदंमणविभगं च एते
विग्णिऽपि दाराई इमाए माहाए भणंति, संजहा8 सागारमणागारा० ॥ ६५ ।। सत्य तिव्वमंदानीणि कारणाणि पडुच्च तिरियमणुयाण ओहिण्णाणं ओहिदंसणं विभंगणाणं । हैच विसबो जतुल्लो एतमि भणिनोत्तिकाऊण इह ण मणितो । एत्थ पुण परइया देवा व पडच्च जसि ओहिण्णाणं ओहिंदसणं
विमंगणापं न तुल्लं भवति ते मण्पति, नत्य सागारग्गहणेणं ओहिष्णाणस्स गइणं कर्त, अणागारग्गहणेणं ओहिदसणस्स गहणं इकतं, विभंगपाहणेणं विभंगणाणम्म गहणं कर्य, तत्थ विभंगणाणं णाम तं चेव ओहिष्णाणं मिच्छादिहिस्स वितहमावगाहित्तणेण
विर्मगणार्ण मण्यति, तत्य जहष्णयमहणेणं खेत्तकालाणं गहणं कतं, ते य खेत्तकाला परइएहितो आरम्भ तिरियमणुए मोत्तुं जाच P॥६५॥ | उवरिभगेविजया देवा, एत्थ जे जे तुलद्वितीया तेसि ओहिण्णाणं ओहिदसणं विमगणाणं च पडच्य विसओ तुल्लो भवति, दन्चमावविसजो पुण तुल्लद्वितीणपि एतेसि सम्मदंसर्ण पदुच्च विसुद्धतवोकम्माईणि य कारणाणि य पदुच्च अतुल्लो भवति, उपरिमगेविज्जगाणं च परेण खरं कालं च पद्दलच ओहिणाणोहिदसणाणं त्रिसओ असंखजो भवति, दवपज्जवेमु पुण