________________
उपोषात
तएणं से सरे दुवालम जायणाई गना मागहतिन्थकुमारम्म भवणाम णिवादित महता सहणं, से तं दट्टण आमुरुत्ते जाबा भरतस्पआवश्यक | तिवलितं मिउडि णिलाडे साहट्ट एवं ययामी- केस णं भो ! एम अपत्थियपन्थए. हिरिसिरिपरिवज्जिते हीणपुण्णचउद्दसे
दिग्विजयः दुरंतपतलक्षणे जे णं मम इमाग एताणुरुबाए दिवाग देविटीए दिवाए देवजुत्तीए दिश्वेणं देवाणुभावेणं लद्ध पत्ते अभिसमया
गते मवर्णसि सरं णिमिरनिनिकटु मीहासणाओं अभुटेगा ने सरं गेण्हति, गेण्हसा णामगं अणुप्षवाएत्ति । तत्थ इमे एयारूवे नियुक्ती
अम्मथिए. संकप्प समुप्पजिन्या- उत्पन्न खलु भो जंबुद्दीचे दी मारो वामे भरहे नाम राया चाउरंतचक्कबट्टी, तं जीतमेतं तीत॥१८॥ पच्चुपण्णमणागताणं मागहनिन्थकुमागणं चक्कवट्टोणं उबन्थाणिय कोत्तात्तिकटु एवं संपेहइ, संपहिना हारं मउड कुंडलाई
कडगाणि तुडियाणि य वन्थाणि महरिहााण आमरणाणि य मरं च णामाहयक मागहतियादगं च गेण्हीत, गेहेना जणच मरहे ।
राया तेणेव उवागच्छति, अंतलिस्वपडिवने सखिखिणियाई पंचवमाई इत्थाई पवर परिहिते करतलजाब जएणं विजएणं बद्धावेति, भवद्धावेचा एवं वयासी-अभिजिए पं देवाणुप्पिएहि कंवलकप्पे भरहे वामे. पुरथिमण मागहतित्वमेराए, तं अहं गं देवाणुप्पियाण
विसयवासी अहं ण देवाणुप्पियाणं आणनीकिकरे अहं देवाणप्पियाण पुरथिमिल्ले अंतपाले, तं पडिच्छतु णं देवा० मम इमं |एतारूवं पीतिदाणनिकटु हारं जाव नित्यादगं च उवणोते, सत्रिय ण पडिच्छति २ नं देवं मक्कारेइ सम्माणह पडिविसज्जेति।* तएणं से मरहे राया रहं परावत्तति, लवणमादातो मागहतित्थेणं पन्नुत्तति २ जणव विजयखंघाचारणिवेसमागंतूर्ण रहातो
॥१८६॥ पच्चोरुहिता मजणधरंसि उवगंत मज्जणघरवत्तव्वता यन्चा जाब पडिमिक्खमति, भोयणमंडवंसि सुहासणवरगने अदुममत्त पारेति पारेत्ता जेणेच बाहिरिया उबट्ठाणसाला जाब पुग्धाभिमुह णिमीदति णिसीदित्ता अट्टारम मेणिप्पणीओ महावेति सहा
XXSAEXISEX
RA