________________
श्री आवश्यक उपोषात निर्युक्तौ
॥१८५॥
उपागच्छ उवागच्छित्ता जाच पोसडमालं एमज्जह पमज्जिता दम्भसंधारयं संधरति, मागहतिन्थकुमारस्स देवस्म अट्टमभत्तं पगेण्डति २ पोसहसा लाए पोमहिए बंभयारी ओमुक्कमणिसुवने वागतमालाब अगविलवणे णिक्खित्तमन्यमुसले एगे अब्बीए दम्भसंथा रोजगत पोसई पडिजग्गमाणे विहरति नए णं से अट्टममत्तमि परिणममाणंसि पोमहमालाओ पडिणिक्खमित्ता हाए जाय मच्छतं जाव चाउर्ट आसरहं स्टेति । तए णं मे चाउरंगिणीए सेणाए चक्करपणदेमितमगे अंगराय सहस्मानुयायमग्गे महना उक्कुट्टि सीहणादबोलकलग्वेणं पम्बुभियमहारवभृतं पित्र करमाणे करेमाणे पुरत्याभिमुहे मामहनित्थेणं लवणसमुदं ओगाहति, जात्र रहस्स णामी उल्ला, नए णं तुरंगे णिगिण्डति णिगिहड़ना रहूं ठेवेति उता धणुं परानुमति, तए णं तं अनितगयबालचंदवणुमणिकासं वरमहंसद रियदप्पियदढघणमम गरथितमारं उरगगवलयगवरप ग्हुतममरकुमणीलीणिद्धयंत घोषपट्टे जिगुपोवियमिमिमिमेनमणिरयणघंटियाजालपरिक्खितं नडितरुण किरणतवणिज्जबद्धचिन्धं दहरमलय गिरिसिह र केसरचामरवाल यंद बिंबं कालहरितग्त्तपनमुक्किलबहुहारुणिसंपिणिद्धजीवं नलजीवं जीवितंतकरणं धणुं गहेऊण मे णरवती उसुं च वरवर कोडमं (डियं ) इमारतोण्डं कंचनमणिकणगरतणमुकयपुंखं अणगमणिग्यण विविहसुत्रिरश्यणामचिषं वमाहं ठाऊण ठाणं आयतकचायत च काऊण उमुमुदारं, इमाई वयणाई तत्थ भाणीय मे णरवती-हंदि सुणंतु भवतां बाहिरतां खलु सरम्स जे देवा । गागा सुरा सुनना ते ि णमो परिवयामि ।। १ ।। हंदि सुतु भवतो अभिसरओ सरम्स जे देवा । जागा सुग सुचना सब्बे ते विसयवामी हमे ॥ २ ॥ इतिकट्टु उसे णिमिरति, परिगगणिगलितमज्यो वायुदुयसोभमाणकोमेज्जो । चित्तंण सोभए अणुरेण इंदो व पच्चकाई || ३ | नं चंचलायमीण पंचमिचंद्रोपमं महाचावं । छज्जह वामे हत्थे णरवण तंमि विजयंमि ॥ ४ ॥
,
भरतस्य
* दिग्विजयः
॥१८५॥