________________
E
kot
नोपसः
दलं वयं असहमाणी पच्छा तावसरूवं विउविता वक्कलनियत्था जडामारेण य सम्ब सरीरं पापिएक मोहेगा दहषि उनि -बापश्व
ठिता सामिस्स अंगाणि धुणति वायं च विउध्वति, जदि पागतो सो फट्टितो होन्तो, सा य किल तिविटुकाले अतपुरिया आसि, पाय बदा पडियरियत्ति पदोम वद्दति, तं दिवं वैयणं अहियासंतस्स भगवतो ओही विमसिओ सव्वं लोग पासितुमारो, सेसर
कार्ल गम्भातो आढवेता जाव सालिसीम ताव मुरलोगप्पमाणो ओही एकारस व अंगा सुरलोगगप्पमाणमेचा, जावतियं देवलोगेसु । 15 पेच्छिताइता । सावि वंतरी पराजिता मंना ताव उत्रसंता पूर्य करेति । ॥२९३॥ पुणरवि महियणगरे तवं विचित्तं तु छट्टयाममि । मगहाण निरुवसग्गं मुणि उपद्धमि विहारस्था॥ ४-४८६॥३०
ततो भगवं भहिये नाम णरि गओ, तत्थ छई वासावासं उवगतं, तस्थ वरिसार गोसालेण समं समागमो, हे मासे भगवतो मोसालो मिलितो । तत्थ चतुमासखमणं, विचिने य अमिम्महे कुमति भगवं ठाणादीहि, पाहि पारेचा तो पच्छा मग-1 दाक्सिए विहरति निरुवसम्ग अबुमामे उदिए।
आलभियाए वासं कंडग नप (हि) देउले पराहुत्तो । मरणदेउलसारिप मुहमले दोसषि मुणिति ॥४-१८७१३
एवं विहारऊणं आलामितं एनि, तत्थ सत्सम वामावाम उवगतो चाउम्मासखमणण, बतो बाहिं पारेता कंडग नाम संनिवेसं सत्य एति, तत्थ वामदेवघरे मामी कोणे ठितो पडिम, गोसालोवि वासुदेवपडिमाए अभिडाणं मुहे काउं ठितो, सो वासपडियरजो कागतो तं सहाठितं पेच्छनि, ताह चिनतिमा लोगो मणिही धम्मिओ रागदोसिओत्ति, गाम गंतूण कोवि-एह हर मा
मणिहिह राइतोति, ने आगता, ताह दिट्ठी पिट्टितो, पच्छा णिवासिज्जति य, असं मणति एस पिसाओ, तारे एको, ताहे निम्नवा
CREASE
२९॥