________________
श्री
आवश्यक
वण उपोधात नियुक्तौ
॥२०६॥
पुरथिमिल्लेणं तिसोमाणेणं दुरुहनि जाव सीहामणे पुरन्याभिमुद्दे सनिसणे, तणं ते बत्तीसं रामसहस्सा उत्तरिलेणं तिसोमागण जाच मरहस्य बच्चा सुम्मृम जाव पज्जुवासंति । तए णं सेणावतीरयणे गाहावती० वडति० पुरोहित० जाव सत्यवाहपमितयो तेऽवि तहेव णवरं दाहिणिल्लेण निमोत्राणेणं, तप णं आभिओम्गा देवा महत्थं महरवं महरिहं महारायामिसेगं उबट्टर्वेति जहा विजयस्स जाव पंडगवणे एगओ मेलायति एवमादि ।
तते णं मरहं रायाणं अन्तीम गयसहम्मा सोहणंसि तिहिकरणणकखसमुहुर्त्तसि उत्तरपोट्ठवयाविजयंसि तहिं साभाविएहि व उत्तरवेव्वियेहि य वरकमलपतिद्वाणेहिं जहा विजय जाव महता महता गयाभियेगेणं अभिसिंचति २ पत्तेयं करतल जाव विहराहिचिकट्टु अभिनंदति अ अभिशुगंति य । तए तं रायाणं मेणावई० गाहावती • बडती० पुरोहिते तिीि य सट्टा सूयसया अट्ठास सेणिप्पसेणीओ अन् य बहवे गईमर जाब मत्थवाहपतियो एवं वेत्र अमिसिचंति सोलस देवमहम्सा एवं चैत्र, वरं पम्हलसमालाए जाव मउडं पिगिद्धेति ।
तदनं दद्दरमलयसुगंधगंधिएहि गंधेहिं गाताई मुकुंडेंति, दिव्वं च सुमणदामं पिद्धति, एवं गंधिमवेदिमजाव कप्पखपिव अलंकितविभ्रमित करेंति देवा । तए णं से राया कोचिए एवं संभवरगता विणीताए सिंघाडग जाव पहेसु महता महता सद्देणं उग्घोमेमाणा २ उस्मुकं उक्कर च्छरितं पमोयं घोसेह । तेऽवि तहेव करेंति जान पच्चाप्यर्णनि ।
जहा विजयस्स, किंबहुना, क्यासी खिप्पामेव मो ! हत्यिजाय जणजाणवर्द दुबालमसंव
2
भरतस्य
राज्यामिषेकः
॥२०६॥