________________
KERARI-MEREKK
उपोषात है
तए णं से गया महागणाओ अद्वित्ता इन्थिग्यणेणं जात्र णाडगमहम्मेहिं सद्धिं सपरिवुडे पुरथिमिल्लणं तिमोमाणणं मरतवर्णनं आवश्यक पच्चोठाहत्ता जाव गजपति दुरडे, गयमातीवि जेणं वृरूडा नेणं पच्चोम्हंति २ गयाणं तहेब परिवारति, नए णं अट्ठमंगलमादि। चूर्णी
सव्वं माणियच्च तहेब जावमि गच्छनणणं मंजणघरअणुप्प वेमो, जान अट्टममन पारेति जाच उप्पि विहरति । तए ण में राया
दुवालससंवच्छरियमि पमायमि निव्वमि ममाणमि हाते जाव बाहिरियाए उबट्ठाणसालाए सीहासणवरगते सोलम य देवनियुक्ती
सहस्से सक्कारेति ममाणति मन्यवाहप्पभितयो, मकाना मेमाणना उपि पामादजाव विहरति ।। ॥२.७॥ भरहम्म ण रमा चक्करपण छन० देट० अमि० एने णं चत्नारि एगिदियग्यणा आयुधसालाए समुप्पना, चम्मरयणे मणि०१६
कागणि० णव य महाणिहओ. एने णं मिरिधरांसे समुप्पण्णा. मेणावतिस्यणे गाहावति० वति० पुरोहितः एते णं चत्तारि
मणुयरयणा विणीनाए रायहाणीए समुप्पना, आमरयणे हन्थि एते थे दुवे पंचेदियरयणा वेयदृगिरिपादमूले समुप्पण्णा, इत्थि18 रयणे उसरिल्लाए विज्जाहरगढीण समुप्पने, नए णं से मरहे गया महता हिमवंतमलयमंदरजावरजं पसाहेमाणे विहरनि । चितियो । गमो रायवनमम्म इमा
तत्य य संखेज्जकालयामाउए जसमी उत्तमअमिजातमत्तवीरियपरक्कमगुणे पसत्यवनमरसारसंघतणतणुकबुद्धिधारणमहासठाणसीलपगती पहाणगौरवच्छायागनि अणेगवयणप्पहाणे तेजआउचलपिरियजुने अमुसिरघणनिचितलोहसकलणारायणवहरउम
२०७|| भमंघयणदेहधारी उज्जुगभिंगारबद्धमाणगभहासणसंखच्छननीयणिपडागचक्कणंगलमुसलरहमोन्धियंकृसचंद दिलग्गिजूवसागर
A