________________
आवश्यक चूण
उपोषात निर्युकी
॥३३१॥
अस्साय० । ५-५२ ।।५७३ || कंठा । आह-जदि तिरयकरो रूपये तो सुंदरं, अह जदि विरूवो, उच्यते, जदि रूपनं तो सुंदरं, कहीं, उच्चते
घम्मो० |५ – ५३ ॥ २७४ ॥ कंठा । इयाणि वागरंणत्ति दारं, तन्थ मगवं सव्वेसिं देवणरतिरियाणं एगदागरणेणं सव्वसंसए छिंदति । जदि पुण एक्केक्कस्स एक्केकं संसयं परिवाडीए छिंदेज्जा तो को दोसो होज्जा, उच्चते
कालेण० । ५-५४||५७५ ।। एगवागरणे पुण एते ण भवंति गुणा य के ते?, उच्चते-
सव्वत्थ० ! ५-५५||५७६ || कंठा || आह-तेसिं तं एगवागरणं कहं सम्वे संसए छिंदति, सभासाए य परिणमंति, एतेणाभिसंबंधेण सोयपरिणामेत्ति दारं पत्तं उच्चते---
वासोदय । २-५६ ॥ ५७७ || जहा वरिसोदगस्स एगरसवन्नगंधफासस्सवि भायणविसेसे जत्थ पडति व्रत्य पिहप्पिहा बनादिणो परिणमंति, एवं तेसि सव्वेसि सोयाराणं अप्पणिच्चए २ सोर्तिर्दिणप्पप्पणी सभासापरिणामेणं संसयवोच्छित्तिपरिणामियं परिणमति । किं व
साधारण० १५-५७|| ५७८ ॥ सा भगवतो वाणी जम्हा साधारणा परगादिदुक्खेर्हितो रक्खणाओ, जम्हा य असपनति- अणमसरिसा, अतस्तस्यामथपयोगो मत्रति श्रीणां एतेहिं चैव गुणेहिं सा गिरा गाडगी भवति, जतो य एरिसगुणा सा अतो ण णिन्विज्जति सोता, दिहंतो एगस्स वाणियगस्स एगा किढीदासी, किदी थेरी, सा गोसे कट्ठाणं गता, तण्हालु -
व्याकरजादीनि
॥ ३३९॥