________________
श्री
A
उरिमगेवेज्जाणं, एवं जाय मोहम्मगाणं, ततो अणतगुणगारहीर्ण भवणवामीणं, ततो जोनिसियाणं, 'वण' ति ततो वाणमंतराण, रूपादि आवश्यकाल चूणौँ वाणमंतराहिती अणंनगुणपरिहीणं चकबट्टीणं, ननो वासुदेवाणं, तना बलदेवाणं, ततो मंडलियाण, संसरायाणो पिहुजणो
दि श्रेष्ठना यछट्ठाणगतो। उपोद्घात नियुक्ती
| संघयणः । ५-५०॥९७१।। भगवतो अणुत्तर संघयणं अणुत्तरं स्त्र अणुतर संटाणं, एवं वनो गती सत्तं, मारो दुविहो
बायोऽभ्यन्तरश्च, बायो गुमनं, अन्भतरो णाणादी, अणुनरो उम्सासनिम्सासगघो। आदिग्गहणेण गोखीरपंडरं मंसमाणितं । ॥३३०||
आह-एवमादीयाणि अणु नगई कम्म कम्मम्म उदएण, उच्यते, एवमादीणि अणुसराई भवंति नामोदया तम्म ।। आहअग्रेसि पगडीणं गामम्म जे पसन्था उदया जहा इंद्रियाणि मरार अंगाणि इत्यादि अमेसि च खतिए भावे बदमाणस्म, खतावसमिए वा, छउमत्यकालोत्ते भणिनं होनि, किन होनि अणुसरा उदया, उच्यते
पगडीणं । ५-५१।।५७२।। जे एलाए पुरिल्लगाहाए णामस्स पकारा ण गहिता तसंच नामस्स जे अन्ने प्रकारा तेसिं अग्रेसिपि अणुनरा उदया सुभाणं, जो जारिगो तिन्धगरस्स सदो तारिसा ण अनस्स छउमस्थकालेवि, एवं गंधो रसो फासो इत्यादि खयोवसमिय गुणसमुदयं, खाइके मावे बढ़तस्स अविकप आईसु, खोवसमियं प्रतीत्य अणंतगुणाम्यधिकमित्यर्थः, ४ ॥३३०॥ | अथवा क्षायिकगुणसमुदाय अविकल्प-एगलक्षण सम्वुत्तम 'आईसु' तीर्थकरा उक्ततः ॥आह-जओ खतिए भावे वटुंतस्स जहा अस्साता बेदणिज्जति, आदिग्गहणेणं जातो य णामस्स अप्पसत्याओ ताओ तस्स ण किह पाहाकरीजो मबंति ?, उच्चते
REHIROERAS
RRCESS