________________
RSS
%
आवश्यक
मणुए०५-४४१५६५॥ मणयाण जो पडिवज्जति सो चउण्इं अनतरं पडिवज्जेज्जा, तिरियाणि तिमि-सम्मत्तसुत्तचरिताचरिचुणों चाई, दोषि, एगं वा, एनेमि जदि णन्थि कोति पडिवज्जतओ तो देवेमु अवस्स केणति सम्म पडिवज्जियध्वं ॥ ताहे मगवं
तीर्थनतिः तित्थपणामं०१५-४५।५६६।। 'नमो तित्यस्स' नि भणित्ता पणामं च करेता साहारणेणं सद्देणं अद्धमागहाए मासाए, नियुक्ती साविय ण अद्धमागहा मामा भासिज्जमाणी सच्चेसि नेमि आयरियमणायरियाणं अप्पप्पणो मासापरिणामेणं परिणमति । आह॥३२९॥
किं भगवं कतकिच्चे नित्थपणामं करति ?, उच्यते1 तप्पुष्धिया०५-४६।५६७।। नन्ध मुयणाणेणं भगवतो तित्थकरनं जातं, निस्थगरी य सुतवतिरित्तो होंततो सुयणाणेणं वायजोगीहोऊण धम्म कहेनि, लोगो व प्रतियपूयओ, तो जदि अहं एवं पूएमि तो लोगो जाणिहिति-जदि तित्यगरस्म एस गुरू कओर
कोजाणति किंपि एत्थ परिवसति ?, कि च-विणयमूलो धम्मो पनवेयन्यो, तो अई चव पढमं विणयं पउंजामि, पच्छा लोगो सुछ४ तरं सदहिस्सति, कि च-जहा कयकिन्चावि होन्तओ तित्थगरी धम्म कति तहा तिन्धमावि नमति । समोसरणत्ति दारं गतं । दाइयाणि केवनिपत्ति दारं । केद्रानो आगंतवं समासरणं ? केण वा आगंतव्वं ? कमि वा कज्जे आगंतवं अवस्स', उच्यतेजत्थ अपञ्चो०५-४७॥५६८।। कंठा। केवनियत्ति गर्न, इयाणिवपुच्छत्ति दारं, केरिसयं मगवतो रूव,एस पुच्छा, उच्यते | सब्यसुरा०।५-४८.५६९।। गणहरआहार।५-४०॥५७०॥ जे तित्थगरम्स रूवं ततो अणतगुणपरिहाणं गणहराणं, जै|
॥३२९॥ गणहराण रूचं ततो अगंतगुणपरिहीणं आहारगसरीरस्स, ननो अणतगुणपरिहीणं अणुत्तरोववादियाण देवाणं, ततो अणंतगुणपरिहीण |
GREAKKARAKAR
ESI
7