________________
श्री
आवश्यक
चूर्णों
उपोषात
नियुक्ती
२३२८||
उत्तरपुरत्थिमे ठार्यति, जहामंत्र पिडतो। 'जं च निस्मा' ति जो परिवारो जनिस्साए आगतो सो तस्मेत्र पाने निविसति,
ण अनत्थ
एगे ०/५-४० ।। ५६१।। तिथं असेसमंजया एवं चेमाणिया देवीओ समणीओ एतं तिगं भगवतो दाहिणपुरच्छिमेणं सीनविहं मवणवासिणीओ वंतरीओ जोड़मिणीओ एतं तिगं भगवतो दाहिणपच्चच्छिमेणं सन्निविद्धं भवणवनिवाणमंतरजोनिसियपुरिसा एवं तिगं भगवतो उत्तरपञ्चत्थिमेणं संनिवि, वेपाणियदेवा मणुस्सा मणुस्मीओ एवं तिगं भगवतो उत्तरपुरत्थिमेणं संनिवि, आदिले य तिगे चरिमेय लिंग पुरिमा इत्थीओ य, मझिल्लेहि दोहिं तिएहिं इत्थीओ पुरिसा य अमिम्सा । तत्थ सव्वेसि देवराणं इमा मज्जाया
गन्तं महिड़ियं० ॥५-४१ ।। ५६२|| जे अपिडिया भगवतो समोसरणे निसन्ना ते एंते महिड़ीयं पणिवयंति, अह महिड्डीया पढमं निसच्या पच्छा जे अपिडिया ऐति ते पुब्वति महिडीए पणिवयंता वर्यति मट्ठाणं, सेस कंठे । आह-पागाराणं अंतरेस को ठायति १, उच्यते
मितियंमि० ।५-४२१५६३|| कंठा । सव्ववाहि पागाराणं तिरिया वा मणुया वा देवा वा होज्जा, एकया मीसया वा एवं संनिविडे समोसरणे भगवं धर्म कहति । जदि
सच्च० | ५-४३/५६४|| कंठा । कहं पुण ण भविस्सति एस भावो जं न पडिवज्जिहिति चउण्ड सामाइयाणं अनतरं १, उच्यते
समवसरणे पर्षत्रिवेशः
॥३२८॥