________________
नियुक्ती
श्री ललिते बरइत्थीगुम्म सद्धि संपरिचुडे मब्बोसहिसल्वरयणसञ्चसमितिसमग्गे संपुषमणोरहे हतामित्तसतुपक्खे पुम्बकततवप्पमावणि- प्रानबोधः आवश्यकाका बिड्डसंचितफलं मुंजति माणस्सए सुभे मरहणामधेजो।
बाहुबलिउपोरवाना
एवं जहा जंबुशीवपन्नत्तीए भरहोवयणे तहा सर्व माणियन्वं । एवं जाहे वारस वरिसाणि महारायामिसेगो बत्तो रायाणो | | विसज्जिता ताहे णियगवग्गं मारिउमारदो, ताहे दाइजेति मन्ये पीपल्लमा, एवं परिवाडीए सुंदरी दाइता, सा पंडुल्लुइतमुही, सा
य जदिवसं रुद्धा चेव तहिदसमारद्धा व आयंबिलाणि करेति, ते पासित्ता सट्टा ते कोडॅनिये मणति- किं मम णत्थि, जै एमा ॥२०॥ एरिसी रूवेण जाता', वेज्जा वा नन्थि , तेहि मिट्ठ- जहा आयविलण पारेति, ताहे तस्स पयगुरागो जाओ, मणति- जदि तात
मजसि तो वच्चतु पच्चयतु, अह भोगटी तो अच्छतु, नाहे पादेसु पडिता विसज्जिया पच्चइया ।
___ अमया मरहो तेसि भानुगाणं पत्थवेनि, जहा- ममं रज्जं आयाणह, ते मणति- अम्हवि रज्जं नाएहि दिन तुझवि, एतु ना है तातो ताहे पुच्छिज्जिहिति, जे मणिहीति तं काहामो।
तेणे समएणं मगवं अट्ठावयमागता विहरमाणो, पत्य सच्चे कुमारा समोसरिता, ताहे ते मणति- तुम्मेहवि दिमाई रज्जाई दाणे हरति माया, नाहे मणनि- अम्हे णं किं करेमो-कि जुमामो उदाहु आयाणामो ?, ताहे सामी भोगेसु नियत्तावेमाणो तेर्सि IM धम्म कहेति ण मुनिसरिम सुहं अन्थि, ताहे इंगालदाहगदिद्रुत कडेति, जहा
एगो गालदाहगो, मो एर्ग भायणं पाणियम्स भरेऊण गतो, तं तेण उदगं णिट्ठवित, उवरिं आदिच्चो पासे अग्गी पुणो 181 ।।२०९॥ परिस्समो दारुगाणि कातम्म घरं गतो, तत्थ पाणिनं पीतो, एवं प्रसन्मावपट्ठवणाए कूवतलागणदिदहाहा य सब्वे पीता, णय