________________
श्री आवश्यक
चूर्णी उपोद्घात
नियुक्तो
॥२१०||
तन्हा छिज्जति नाहे एमि तुच्छकुहितविरसपाणिए जुन्नवभिरिंडे तणपूलितं गहाय उस्चिनि, जं पडितसेमं तं जीहाए लिइति, से केस नं? एवं तुभेहिवि अनंतरं सव्व अणुत्तग समयेऽवि सव्वलोए मद्दरिमा अणुभृतपुण्वा तहवि तिति ण गता, तो णं इमे माणुस्सए असुर तुच्छे अप्पकालिए बिरसे कामभोगे अभिलसह, एवं बेपालीयं णाम अज्झयणं मामति, संबुज्झह किन बुज्झह' एवं अद्वाणउईए विरोहिं अड्डाणउडं कुमारा पञ्चड़ता, कोइ पढमिल्लुरण संबुद्धे कोति वितिएणं तविएणं० । जाहे ते सध् पव्वता ताहे भरहेण बाहुबलिम्स पन्यवितं, ताहे सो ते पव्वहने सोऊण आमुरतो भणति ते बाला तुमे पल्वाविता, अहं पुण जुद्धसमत्थो, किं वा मममि अजिने तुम जिनंतिः, ता एहि अहं वा राया तुमं वा, ताहे ते सव्चवलेण दोवि देते मिलिया, ताहे बाहुबलिणा भणितं किं अणवराहिणा लोगेण मारिएण ?, तुमं अहं च दुयगा जुज्झामो, एवं होउाने, तेमिं पढमं दिडिजुदं जातं, तत्थ मरहो पराजितो, पच्छा वायाए, नर्हिपि भरहो पराजितो, एवं बाहुजुद्धेऽवि पराजितो, वाहे मुट्ठिजुद्धं जायं, तत्थवि पराजितो, ताहे सो एवं जिश्यमाणो विधुरो अह गरवती विचितेति किं मधे एम चक्की जह दाणिं दुब्बलो अहयं, तस्सेवं संकप्पे देवता आउई देति डंडरयण, ताहे सा नेण गहितेण धावति बाहुबलिया दिट्ठो गहितदिव्वरयणो, सगळं चितितं च अणेण सममेतेणं गंजामि एवं, किं पुण तुच्छाण कामभोगाण कारणा ?, भट्टणिययण्डनं मम अइवाइतुं ण जुत्तं सोहणं मम माउएहिमणुट्टियं, धिरत्यु मोमाणं, जदि भोगा एरिमा अलाहि मम भोगेहि भावो, गहु जुज्झीई अहंमजुज्छे पबतंमि, ताहे सो मणति एतं ते रज्जं, अई पव्वयामि तेण तहि भरहेण बाहुबलिम्स पुत्तो रज्जे ठवितो, पच्छा बाहुबली चितेति-अहं किं तायाणं पासं वच्चामि १, इई चेव अच्छामि जात्र केवलणाणं उप्पज्जति । एवं मो पडिमं ठितो, पव्वयसिहगे सामी जाणति तहवि ण पत्यवेनि, अमृढ
बाहुबलिनः केवलं
॥२१०॥