________________
श्री
लक्खा तित्थगग, ताहे संवच्छर अच्छति का उस्मग्गण बालीविताणण वेढितो पादा य वम्मिएण, पुरे संवत्सरे भगवं मी- सा मरीचरआवश्यक
सुंदरीओ पत्यवेति, पुन्धि ण पत्थिताओ जेण नदा मम्मे ण पडिज्जिहिति, ताहे सो मम्गतीहि वल्लीहि य तोहि य वेद्वितण य धिकारः
महल्लेणं कुच्चेणं तं दणं चंदितो नाहिं, इमं च भणिनो- 'ण किर हन्थि बिलग्गस्स केवलनाणं उप्पज्जई। एवं भणिऊण नियोगताओ । ताहे सो पचिन्तितो 'कहि एन्थ हन्थी ?, नातो य अलियं न भणति । एवं चिंतितेण णातं, जहा माणहत्यी अवित्ति,
कोय मम माणो ?, नंबनामि भगवं वदामि ते य माहुणोनि, पाओ उक्सित्तो, केवलनापं च उप्पचं, ताहे गंतूणं केवलिपरि॥२१॥ तासाए द्वितो । भरहोगवि रज्ज मुंजनि ताव मिरीयी सामाइयमाइयाई एक्कारस अंगाई आहाज्जनो।
अह अन्नया कयानी ॥ ३ ॥१३७ ॥ मेमगिरि०॥ ३ ॥१३८।। एवं विचिंतयंतम्सः ।। ३ ॥ १.१॥ सो माणेण: ४ाण नरति गिहन्थनणं काउं, इहेब नल्लमाए अच्छामित्ति इमं कुलिंग चिनिनेनि
समणा निदंडविग्या० ॥ ३ ॥ १४० । मणाई दंडो, अहं च एतेण पराजितो, तम्हा पते वेव बढामि पर ममग्नो एतं मम चिंध,
लोइंदियमुंडा संजना अहगं म्वरेण समिहाओ। घुलगपाणवहाओ वेरमणं मे मढ़ा होउ ॥ ३ ॥ १४१ ॥
इदिएहिवि मज्झ इंदियाणि ण मंडियाणि नो इंदिहिं अमुंडिएहिं किं मम दव्यमुंडेणं? तम्हा मम छिहली भवतु , खुरेण काय करेमि, साघुणो य सन्चना मन्चविग्या, अहं च देमाओ कगेम।
x ॥२१॥ निचणा य समणा मज्झ य किंधणं कन्नेसु । पवित्तयं भवतु किंचणियावि भवतु (॥ ३ ॥ १४२ ॥)
क