________________
कालाहार
सावधान
इमाणि सव्वाउयंआवासकपाणउती उसत्तरि सत्तरि तत्तो भवे असीती य । एगं च सपं तत्तो तेसीती पंचणउती य ॥६-७८॥६५५॥
अहत्तर व वामा तत्तो पावतरं च वासाइं । वाषट्टी चत्ता वस्तु सब्वगणहराउयं एयं ॥६-७९॥६५६| नियुक्ती
__इयाणि आगमेत्ति दारं, मो आगमो दुविडो-लोइतो लोउत्तरिओ य, लोइतो चोइस विज्जाठाणाणि, अंगानि चतुरो
वेदा, मीमांसा न्यायविस्तरः । धर्मशासं पुराणं च, विद्या येताश्चतुर्दश ॥ १॥ तत्रागानि षद् तबचा-सिक्षा कल्पो व्याकरण ॥३३९॥8 छंदो निरुक्तं ज्योतिषं चेति, लोउत्तरो वालम अंगा चोहम पुत्राणि । ते य
सब्नेय माहणा जफचा०१६-८०॥३५७।। एस दुविहोवि आगमो तसिं । इयाणि परिनेवाण-सामिस्स जीवंते | जब कालगता, जो य काले करेति मो सुधम्मसामिस्स गणं देति. इंदभूती सुधम्मो य सामिमि परिनिव्वुए परिनिबुता । को केण तवेण परिनिव्वुतो ?
मासं पातोवगता ।३-८२॥६५॥ सब्वातो आमोमहिमादियाओ लद्धीओ, संघवर्ण संठाणं च सव्वेसि र पढमं चसहMइतमिति । एवं मामिस्स मामगम्म गाहगाण गणहरा निग्गमो भणितो । निग्गमेत्ति वारं गतं । इयाणि तं कतरंमि खेले *
निग्गयंति म्वत्तदारं पत्तं, तं नाव अच्छतु, कालदार भणामि बहुवत्तव्यंतिकाउं, पच्छा खेत्तादीणि संपाणि । अने मणनिजेण काले बद्धं सवं, अथवा अनोमाणुगता दोऽवि भावा, अहवा कालो पेव पुर्व, जेण कालाणुयोगो पुखं पच्छा दन्वाणुयोगो।
SEARCREAK
॥३३९॥