________________
द्रव्य
कालादि
चूणों
अबे मणति--आगामन्थिकाता दव्यं, कालो गुणः, योगश्च पूर्व, नण काल एच भवे य पूर्व, अहवा-कत्थई देसग्गहणं कत्थति 5 आवश्यकमनि निरवसेसाई । उकमकमजुनाई कारणवसतो निरुत्ताई ॥१॥ अझ भणति खेचा कालो अंतरंग इति दरिसणत्थं काल
हा विजनि, कालंगदारमणहेर्ट विवज्जओनि ओयाणाओं अंतरंगतं, पुण कालो चस्स चेव पज्जाओ, खत्तं पुण है उपोद्घात नियुक्ती
आहारमेत्तमिति । सो य कालो एकारसविहो, पामकालो टवणकालो दोऽवि गता, सेसो--
दक्षे अद्ध०६-८३॥६६०॥ दयकालो अद्धाकालो आहाउयकालो उबकमकालो देसकालकालो कालकालो पमाणकालो ॥३४०॥
| वनकालो भावकालो. तन्ध दश्वकाला नाम जो जम्म जीवदव्यस्म अजीवदव्यस्म का संचिट्ठणाकालो सो दल्वकालो, बहा'नेतिए ण भंते ! नेग्इए'त्ति, मचिगुणा, अजीवाणं धम्मन्धिकायादीण सन्बद्धा, परमाणुमादीणं न जा जम्स संचिट्ठणा. एम दवकालो, जमि वा काले दव्वं वर्ण्यते, अह नेरइए य ४, गनिरागतिं पडच्च मादिया मपज्जवमिया, सिद्धा संसारविगमं (पछ) सादिया अपञ्जवमिता, भविया समारं पइच्च अणादीया सपज्जवसिया, अभवसिद्धिया संसारं पहच्च अणादीया अपज्जयसिया, अचेयणस्स अस्थम्स चउबिहा टिनी इमा-पोग्गलपरमाणुचमादि पडुच्च सादीया सपज्जवसिया १ अणागतद्धा सादीया अपज्जचसिया २ अणागतद्धा णाम बट्टमाणममयं पडुच्च जे एस्मा समया, तीतद्धा अणाइया सपज्जवसिआ ३, अनीतद्धा नाम बमाणसमयं पडुच्च जे अनीता समया, निग्नि काया दबद्रुपदसट्टयं पहुच्च अणादीया अपज्जवसिया ४, तिन्नि काया नाम घम्मस्थिकायो अधम्मत्यिकायो आगासथिकाया. अहवा दषितं तु ने चेव, उक्तंच- 'समयाति वा आवलियाति वा जीवाति या अजीवाति य
॥३४॥