________________
नमस्कार व्याख्याया ॥५४७॥
सत्ताए दोहलो देवलोगनुयम्स अभयं सुणेज्जामि, वाणितो दन्त्रं महाय उद्वितो रण्णो, रण्णा महियं, उम्घासावियं पुत्तो जातो, अमयोति णामं कतं, पुच्छति मम पिता कर्हिति १, ताए कहितं भणति वच्चामोत्ति, सत्थेण समं वच्चति, रायगिहस्य बहिया ठिता, जमरगचेमतो गतो, राया मंत्री मग्गति, सुक्ककूत्रे खुट्टगं पाडियं, जो गेण्हति हत्थेणं तडे ठितो तस्स राया विति देवि, अभएण दिहूं, आहतं छाणेणं, मुक्के पाणियं मुक्कं, तडे संतरण गहियं, रण्णो समीवं णीतो, पुच्छति तुमं को १, भणति तुम्ह वृत्तोति, किह वा किंवा १, मन्त्रं पडिकहिये, तुट्टो उलंगे कतो, माता पत्रेसिज्जती मंडति, तेण वारिया, अमच्चो जातो ।
पडे, दो जणा व्हायंनि, एगस्म दहां पडी, एगम्म जुष्णो, जुण्णइतो दढं गहाय पडिओ, इतरो मम्गति, सो ण देति, वत्रहागे, महिलाओवि कंताविताओं, दिण्णी जस्स जो, अण्ण भणंति- सीसाणि ओलिहिताणि, एगस्स उष्णपडओ बीयस्स मोतिओ ।
सरडो, सण्णं वोभिरंतम्म सरडा मंडती, एगो तम्म अधिद्वाणस्स हेट्ठा बिलं पविट्ठो, पुच्छिण लिक्को, घरं गतो, अद्वितीए दुब्बलो जातो, वेज्जो पुच्छितो भणति जदि सतं देह, दिण्णं, तेण घडए सरडो छूढो लक्खाए विलेपित्ता, विरेयणं दिष्णं, बोसि रियं, सरडो कप्परे दिडो, लङ्गीहतो ॥ विनिओ मरडो, भिक्खुणा खुड़ओ पुच्छितो ( भणति) एस सरडो कि सीसं चाले, तेण मणित- तुमं जोति किं भिक्खु भिक्खुणिति ॥
कागे, तच्चणिण खुट्टओ पुच्छितो अरहंताः सर्वाः १, बाढं, तो किसिया इई कागा? साई कागसहस्साई इहयं विष्णातडे परिवर्तति । जदि ऊणगा पवसिता अभविता तत्थ पाहुणगा || १ || बितिओ णिहिम्मि दिट्ठे महिढं परिक्खति- रहस्
औत्पाति की
बुद्धिः
॥ ५४७ ॥
54