________________
नमस्कार व्याख्याया
॥५४६॥
महलो उदाह छिड़ा १, किह ते चिंनियं ?, भणड़- दोषि ममाणि, वीए जामे छालियालिंडियाओ, वातेणं, ततीए खाडरला जतीया पंडरगा तनिया कालगा. जनिये पुच्छं तनीयं मरीरंपि आयामेणं, चउत्थजामे सहाविओ वार्य ण देति तेण कंटियाए पच्छिम्रो उडिनो, भणति- किं जग्गमि सुयसि ?, भणति जग्गामि, कि करेसि १, चिंतेमि, किं चिन्तेसि १, कतिहि सि जातो १, तो कतिहि १, नेण भणियं--पंनहि, केण केण १, रण्णा वेसणेण चंडालेणं रयएणं विछिएणं, तेण माया पुच्छिता, णिघे कहितै, सो पुच्छति किह ते णायंति ? सो भणति येन यथान्यायेन राज्जं पालयसि तेण णज्जति रायपुत्तोत्ति, वेसमणो दाणेणं, रोसेणं चंडाले णं, सव्वस्व हरणं रययो पुण, जेण मर्म उच्छेषसे देण चिंछितोचि, तुट्ठो राया, सन्वेसि उबार ठवितो मोगा य से दिण्णा ॥
पणित दोहिं पणियं बद्धं, एगो भणति जो एताए लोममियाए खाति तस्स तुमं किं देसिति ? इयरो भणति- जो जिव्वति तेण जो णगरदारे मोदओ ण णीति सो दातव्यो, एमो जीतो, इतरो मग्गति, सो से रूवर्ग देति, इतरो च्छति, ताहे दोण्णि, जाहे ण तेहिं तूमति ताहे तेण जयकारा ओलग्गिता, बुद्धी दिष्णा, ताहे पूविधावणाओ एवं मोदगं गहाय ईदखीले ठवेति, मणितो- णीहि मोदगा !, ण णीति, जीतो ॥ रुक्खे फलाणि, मक्कडा ण देति, पाहाणेहिं हया, तेहि फला खित्ता ।
खड्ड पणती राया. पुनो मे सेणिओ, रायलक्खण संपण्णी, तस्स किंचि ण देतिमा मारिज्जिहित्ति, सो अद्धिहए णिग्गतो, वेण्णातडं आगतो, वणियसालपाए ठितो, तस्स लाभो तप्पभावेणं, सो मत्तं देति घृताए संपक्को, दिष्णा, रायाए लेहो विसज्जितो, सो आपृच्छति सा मणति तुमेहिं कहिं १, मो मणति- अम्हे पंडरकुंडगा रायगिहे गोवाळा पसिद्धा, गतो य, आवण्ण
430
औन्पाति
की
बुद्धिः
॥५४६ ॥