________________
श्री
आवश्यक
चूर्णी उपोदुधात निर्युक्ती
।। १५८।।
जीवादिणवपवत्थे उबलभिऊण पव्वता, मुतलंमे उसमसामी पुन्वभवे चोदसपुथ्वी, अबसेसा एकारसंगी, पच्चक्खाणं पुरिमपहिमाणं पंचजाम, अवमेमाणे नाउज्जाम, संजमो पुरिमचरिमाणं दुविडो - इतिरियं च सामाइयं छेदोवडावणियं च मज्झिमगाणं सामाइयं आवकहिये, सत्तरसंगो यसयेमि, अब मंजमो इति सव्वे तित्थगरा सामाइयसंजमे पल्वहता । को वा केन्चिरं कालं | खउमत्यो १ केण वा को नत्री अपवित्र ? कम्स वा काए वेलाए णाणं उप्पर्क -
तेवीसाए तित्थगरार्ण सूरुम्गमणमुहते एगराइयाते पडिमार गाणं उप्पन, वीरस्स पाईणिगामिणीए जहा दसा तहा, अत्रे मणंति — बात्रीसाए पुण्ड मलिराण अवरण्डे काम केवतिओ सीमसंग १, भवर — उसमस्स णं अरहओ कोसलियस्स उसभसेणपामोक्खाओ चउगमीति समणमाहसीओ उकासिया समणसंपदा होत्था, मिसुंदरियामोक्खाणं अज्जियाणं तिमि समसाहस्सीओ उकोसिया अज्जियामंपदा होत्या, मेज्जमपामाक्षाणं समणोवासगाणं तिनि सवसाहस्सीओ पंचासममहस्सा उक्कोसिया समणोवामगसंपदा होत्या, सुमदापायोक्खाणं समणोवामियाणं पंच समसाहसीओ चप्पनं च सहस्सा उकोसिया समणोबारियासंपदा होत्था, चनारि महम्मा मत्त मया पनामा चोहमपुत्रीणं अजिणाणं जिणसंकामार्ण उक्कोमिया बोहसपुन्दिसैपया होत्या, जब सहस्सा ओहिस्राणीणं उकोसिया, बीममहस्सा केवलणाणीणं उकोसिया०, वीस महस्सा छच्च समा देउध्वियाणं उकोसिया०, चार सहस्ना छच सय पचासा विपुलमतीण अड्डाइज्जेसु दीवसमुद्देसु मत्रीणं पंचेदियाणं पज्जतगाणं मणोगत | भावे जाणमाणार्ण पासमाणाणं उकोसिया विपुलमतिर्मपया होत्या. बारस सहस्सा उच्च सया वादीणं पचासा उकांसिया०, बावीस सहस्सा णव य सया अणुत्तरोवानियाणं गतिकलाणायं जात्र आगमभिहाणं उकोमिण०, उममम्य र्ण वीस ममणसहस्सा सिद्धा,
ارد
जिनपरीवार:
॥१५८||