________________
नमस्कार व्याख्यायां
॥५५१।।
ल्लंताए दिष्णं, अण्णेवि भिक्यू एंगा तो एगाए मंजूमाए चैव कज्जिहित्ति णिग्गता ।
गणिघाणे, दो मिचाणि, तेहिं णिधाणगं दिवं कल्ले सुनक्खत्ते लेहामोति, एगेण रतिं उक्खणिऊण इंगाला छूढा, बितियदिवसे गता, इंगालं पेच्छनि सो धुनो भगति अहो अहं मंदपुण्या, इंगाला जाता, तेव जातं, हिययं न दरिसेति, तस्स पठिमं करेति, दो मक्कड गण्डति, तस्म उचरिं मतं देति, ते छुहाइवा तं पडिमं चडंति, अण्णदा मोय गं सज्जिनं, दारगा तस्सच्चया आणिता, संगोविता, ण देति भणति मक्कडगा जाता, आगतो, तत्थ लेप्पगट्टाणे आवेसावितो, मक्कडगा मुक्का, किलकिलंता तस्म उवरिं विलग्गा, गातं दिष्णो भागो ।
सिक्खा, अन्धि धणुओ एगो राजपुतो, जथा सेगिओ तथा हिंडतो एमत्थ उ ईसरपुत्तए सिक्खवेति, दत्रं वित्तं, तेर्सि पिती, मिसगा चितति बहुतं दवं एतस्म दिष्ां, जड़या जाहिति ततिया मारिज्जिहिति, तेण जातं, संचारितं जातगाणं- जहाहं । रात्तं छाणपिंडर नदीए छुमीहामि ने लज्जह, तेण लोलगा वालिता, एसा अम्ह विधिति निद्दिपव्वणीस दारएहिं समं नदीय छुमति, एवं णिच्वाहेण णडो ।
अत्यसन्धे एगेण पुत्त्रेण दो सविसीओ बबहारो ण विज्जह, इतो य देवी गुब्विणी उज्जाणियं गता, ताजो उबट्टिताओ, सा भणति मम पुनो जो होहिति यो अत्यमत्थं सिविहिति एतस्स अयोगस्स हेडा मिनिट्ठो ववहारं छिंदिहिति तात्र दोवि अविसेसेणं खाह पित्रहात्ति, जीसे ग पुनो सा चिनेति एचितो नाव कालो लोनि पडिसुतं, जाता, ण एमी ।
औत्पानि
की
बुद्धिः
॥२५५१॥