________________
सामाइयादि अत्यो गंधो व यादिनी, अमो गणहरसंसो अन्नो व वायगवसो, तेण पत्तेयं क्रियते, परयणं चाउचो समणसंघो। भावना
गणधरदुबालसंग वा गणिपिडगं तं च बंदामिति ।
नमस्कार तेवतिफण ॥ २४ ॥ से निन्थगरादयो पदयण च सिरसा-परमायरेण बंदिऊण अत्याण पुरस-बाहुल्लं जस्स नस्म तेहिं | उपोषात
P नियुक्ति नियुक्ती दा NT वित्यगरादीहिं कहियस्स, कम्म ? सुयणाणम्स भगवतो, किं-निज्मुनि किनयिस्सामि-परूवेस्सामि पनवेस्सामि एगट्ठा । कतमस्स है। कथन
| सुयणाणस्स ?-आवस्मगम्स दमकालियस्म तह उत्तरजमायारे सुयगडे दसाणं कप्पस्स बबहारम्स परमणिउणस्म मूरियपमतीए प्रतिज्ञा च ॥८ ॥ | इसिमासियाण, चमदेण चुलाण य पेढोण य जाणि य भाणिताणि, एवं कालियसुयम्स, दिविवायस्स अभेण पगारेण मणिहिति ।।
तत्थ अबसेसाणि ताब अच्छतु, आवम्मगम्म ताव भणामि, नं आवस्सग छन्विहं-सामायिकादि, तत्य पढमं मामाइयस्स, एतेणाभि
संबंधेग सामाइयाणिजुत्ती, नत्थ परंपरओ दुविहो, तंजहा-दव्यपरंपरओ मावपरंपरओ य, दख्खपरंपरए इमं उदाहरणं नेणं कालेणं & तेणं समतेणे साकेय णगर, नन्थ बहिता उत्तरपुरस्थिम दिसीभागे सुरप्पिए णामं जस्खाययणे होन्था, बनो, सनिहितपाडिहरो,
सो य वरिसे २ चित्तिज्जति, महो य मे कीरति, सो य चिचितो ममाणो तं चेच चित्तगर मारेनि, तण भएण चित्तकरका मधे [पलाइतुमारद्धा, पच्छा रमा नायं-जदि एते सव्वे पलायंनि पच्छा एसो जक्सो अचितिज्जतो अम्हं बघाय मविम्मति, तेणं भएण चित्तकरका रमा मंकलिता बद्धा, पाहुए हिकता, तमि मवेमि नामाई पनएहि लिहिऊणं कुडे छुढाई, ततो परिमे वरिसे जस्म | जाम उड्वेति तेण चित्त्यव्यो । एवं च कालो घच्चति । अमया कयाइ एगो चित्तकरचेडो सो ममंतो साएवं गनी, तत्धेगस्स
॥८७ चित्तकारस्म घरं अल्लीणो, नन्थ एगपसिया थेरी, सावि से चेडो मितं जातो, एवं तस्स तत्थ अच्छंतस्स अह तमि परिमे तस्स
म