________________
श्री आवश्यक
नियुक्ती
॥४५॥
चुण्णेतुं अविभाइमाणि कातूर्ण नालियाए पक्खिनो, पन्छा मंदरचालियाठिएण फूमितो,ताणि नवाणि,अस्थि पुण कोइ जो तेहिं चेत्र & मानुषत्वपोग्गलेहिं तमंत्र खर्भ निवनज्जा ?, नो तिणद्वे०, एम अभावे, एवं नट्ठो माणुमाओ न पुणो । अहवा सभा अणेगखमसतसं-17 दोलम्ये निविट्ठा, मा कालंतरेण झामिता पडिता, अस्थि तं पुण कोइ जो तेहिं चेत्र पोग्गलेहिं पुणो करेज्जा ?, नो तिनढ०, एवं माणु-दो दृष्टान्तः सपि दुल्लभं ।
एतेहिं दसहि पदेहि जहा माणुम्म दुल्लभ एवं एतेहिं चत्र दिट्ठनेहि खनं आयरियर जाति३ कुलं४ आरोग्ग५ ६ आयी बुद्धीदसवणं धम्मम्म ९गहणं १ मि य सदा११संजमा १२ नमि य असढकरण १३ लोगे दुल्लमाणि । एवं दुल्लमाणि एनाणि दहि पदेहि, एतेहिति पदेहि लद्धेहिं इमेहि कारणेहिं दुल्लमं सामाइयं, जथा
आलस्समोहवण्णा । ८-१०८ । ८४१ । आलम्सिण साहणं पास नल्लियति १ अहवा निन्छप्पमत्तो मोहाभिभूनो इम मे कातब्वं नेच्छइ सुणतुं २ अहवा अवज्ञा, किं एते जाणन ? नग्मा हिंडति ३ अथवा घमणं, किंचि जाणेज्जा, अहवा अट्ठविहम्स य तस्स अण्णतरेण थंभेणं ४ अहवा दट्टणं चेत्र पन्नइयए कोहो उप्पज्जति ५पमाएणं पंचविहस्स अण्पतरेणं ६ अहवा किविणतामा एतेसि किंचि दायव्वं होहित्ति तण गल्लियति ७ भतेण वा एते णरगतिरियभयाई दाएंति, अलाई एतेहिं सुनेहि ८ सोगेण धणसयणादिवियोगेण अभिभूनो ण अल्लियइ ९ अण्णाणण वा कुपहेहि मोहितो इममि से ण व धम्मसण्णा उप्पज्जति १०1310३५१॥ अहवा वक्खेवेणं अप्पणो निश्चमेव बाउलो ११ कोउहल्ले वा हेडगादिसिक्खणादिसु १२ अहवा रमणसीलो बट्टखेल्लियादिएहिं १३
165