________________
श्री | आवश्यक चूणा
विमंगे० शिवशि
नियुक्ती
॥४७२||
G
सई निसामनि, तं चेब, नने गा गीतमे जातसङ्के भगवतमाह-मे कहमेतं भैते ?, भगवानाह-एवं खलु गोतमा ! तस्स सिबम्म सव्वं माणितव्वं जाच तं मिन्छा, अहं प्रण गोनमा । एवमाइक्वामि-जंबुद्दीवादीया दीपा लवणादीया समुद्दा, मंठाणनो एगविधे, वित्थारतो अणेगविधविहाणी दगुणा दुगुणं पड़प्पाएमाणे २ एवं जहा जीवाभिगमे जाव सयंभुरमणपज्जवमाणा अस्मि तिरियलोके असंखेज्जा दीवसमुहा ममणाउमो !, तते ण से परिमा एयमढे सोच्चा हट्ठा भगवं वंदति जाब पडिगता । तते गं बहुजणो अण्णमण्णस्य एवं आइक्वनि-जधाइ मन्वं माणितच्वं जाव समणाउसो, ततणं से सिवे एतमट्ठ निमामिला मुंकिने जाव कलुसमा- वण यावि होत्या, नण विमग विम्याद परिवरिने, ततेणं तस्स अब्भत्थिए समुप्पज्जिया-एवं खलु समणे भगवं जाच इह महसंबवणे उजाणे विहरति. तं गच्छामि गं मामि चंदामि पज्जुवामामि, एतं णे इहमचे परभवे य जाच मविस्सनिनिकटु जार सर्व मंडोवगरणं गहाय जेणेव भगवं तणेव उवागन्छति, तिम्बुनो वंदति, दिसा नच्चासणे जाव पंजलिकडे पज्जुवामति, तनणं मगवता धम्म कहिने ततणं मिव धम्म मोच्चा जहा बंदओ उत्तरपुरस्थिमं जाव ते सव्वं एडेति,सयमेव पंचमुट्ठिय लोय करेति, एवं जहा उसभदत्तो नहेव पञ्चतिओ, तहेब एक्कारम अंगाई अधिज्जति, तहेव जाव सब्बदुक्खप्पहोणे । एवं विमंगण मच्चम्स लामो ।
संजोगेणं वियोगेण लंभा हाज्जा । जथा दो महुराओ, तत्थ उत्तराओ वाणियओ दक्खिणं गओ, तत्थवि तन्प्रतिमो | | वाणियओ, तेण से पाहुणयं कनं, ताहे ने निरंतरमिना जाता, अम्हं घिरतरा पीती होहिति जदि अम्हं पुनो धृता व. जाति तो संजोग करेस्सामो, ताहे दक्षिणेणं उत्तरम्स धृता वरिता, तेण दिग्णा, चालाणि, एत्यंतरे दक्षिणमहुरी वाणियो पतो, पुत्तो मे नंमि ठाणे टिनो, अण्णदा मो हानि, चउहिसि मोवष्णिता कलमा, वाण चाहिं रुप्पमना ताण बाहिं तबिना ताण
४७२॥