________________
अरुत्पादः ।
।
मराया, सामी साहति-जहा जो राया भवनि तम्स कुमारामच्चा दंडा आरक्खिया य भवंति, ताहे तस्स उमगा दंडणीती भवति, आवश्यकच ताहे लोगा ण वालेंति, ना मा किह भवति, !, सो गयाभिमंगेणं अभिसिञ्चति, ताहे नेहि मणितं- तुम्मे होह रायाणोति,
तेण भवियं-णामि जायह, ते गंतु णाभिं जायंति, तेण भणित- अहं महल्लो, गच्छह तुम्भे उसमें रायाणं ठवेह, एवं होउत्ति गता उपोद्घात पातपोमसरं, पोमिणीपत्तेहि पापियं गेष्टंति जाब आणन्ति य, सक्कस्म आसणचलणं, ताहे सविडीए सको सलोगपालो आगतो, निर्युक्तौ र " रायाभिसेगेणं अभिसिंचति, जनित्रो य गयारिहो अलंकागे मो सन्यो उवणीतो, एवं भगवं रायाभिसेगेण अमिसितो, अथ ते य
पुरिमा जागता पंच्छनि भगवं गयाभिमेगण अभिमित्तं मव्वालंकारविभूसितं, ताहे परितोसवियसियमुहा जाणति- किड अम्हे | अलंकितविभूमियम्स उरि पाणिय छुभामो !, तम्हा पाएमु छुमामोति, ताहे तेडिं पाएसु पाणियं छटं, ताहे सक्को देवराया चिंतेति- अहो इमे चिणीता मणुम्मा. म. एस्थ रिणीला गरी भतुति, देणं से सक्के देवराया चेसमणं महाराय आण| वेति-खिप्पामेव मो देवाणुप्पिया ! रारमजायणदीहं णबजोयणविच्छिष जहा बीतसोगा रायहाणी, रज्जसंग्गहेति दार ।। एवं तस्स अमिसित्तस्म चउविहां रायमंगहो भवति, तंजहा-उग्गा भोगा राइना खत्तिया, उग्गा जे आरक्खियपुरिसा तेर्सि उग्या दंडीती ते उम्गा, मोगा णाम जे पितिन्थाणिया मामिम्म, राइना नाम जे मामिस्स समन्बया, अवसेसा खत्तिता ॥दारं । इयाणि | | विविहाए लोगडितीए णिचंघणं दरिमिज्जनि
आहारे जाव० ॥ २ ॥१३|| आसि य कंदाहारा ॥२॥ १३५ ॥ तसिं पढम कंदादी आहारी आसि, पच्छा तेण म जीरनेण ते उगभं उबट्ठायनि, जहा श्रम्ह ण जीरति. ताहे उसमसामी मणति- जा तुम्मे इत्येहि मधुजा. तयं अपाचा ताहे
१५४॥ ..