________________
पांचः
श्री
चाणि गेहंतु, तपि ण कम्पति गपिंडानि, ताह मो महदक्खण अभिभूतो भणति-सम्बमाण अहं परिचत्ती सातहि, एवं मो माहनो1 ओइयमणसंकप्पो अच्छति, पथ य अंतरा सक्को देविदो देवराया एयस्म अद्धिति अवणेमित्ति ओग्गहं पुच्छति, सामी कहेति, उपोषात
४ पंचविहे उग्गहे-देविंदाग्गहे गयोमगह गिहबनि० सागागिए. माइम्मिउग्गहे, ते पुण उत्तरुत्तरिया, देविंदोग्गहे रायोग्यहण राहिते नियुक्ती नि
ताहे सस्को भणति 'जे हम भंते ! अज्जताए ममणा णिग्गंधा विहरति एतेसिणं अई ओम्गहं अणुजाणामिति वंदित्ता सुम्मूसति, 15/ वाहं भरहो भणनि-अणुजाणामि जे भग्हे वासे समणा णिग्गंथा०, नाह मो तं मनपाणं आणीनं मणति किं काय ?, ताहे सको ॥२१३॥ दमणति-जे तब गुणुत्तग ते पूएहि, नाह तम्म चिंता जाता, जातिकुलपलपरिमोगेहि पन्थि ममाहितो गुणुत्तरो, माहुणो गुणुत्त
रा गए अम्हे निच्छनि, ताहे नम्म पुणोऽवि चिंता जाया, जहा-ममाहितो सावगा गुणुत्तरा, नाहे नं सावगाणं दिलं ।
ताहे मो मकं भणति-तुम्भहि काँग्मेण रूवण नन्य अच्छह, नाहे सको भणति-ण मक्का तं माणुमेण दछु.ताहे मो मणनिहै तम्म आकिति पेच्छामि, नाह मक्को भणनि-जण तुमं उत्तमपुरिमो तेण ते अहं दाएमि एगपदेसं, ताहे एगं अंगुलिं सवालंकार
विभृसितं काऊण दाएति. मानं दण अतीव हरिमं गनो, नाहे नम्म अट्ठाहियं महिमं करोति ताए अंगुलीए आकिति काऊण, 12 एस इंदायो, एवं वरिसे वग्मि इंदमहा पचना पढमउम्मवी। मरहो भणति-'तुम मि देविदो, अहं मणुम्मिदो, मिनामो. एवं होउ ।
ताहे मरहो मात्रा महाबना भनि-'मा कम्म पेमणादिवा काह, अहं तुम्भं वित्तिं कप्पेमि, तुम्भीह पढ़तेहिं मुणनहि जिण-है। साधुसुस्मुसणं कुणंतहि अन्छियचं, नाहे ने दिवमदेवसिय भुजेति, ते य भणति-जहा तुम्भं जिना अहो भवान् वद्धते मयं मा हणाहिति, एवं मणिनो मना प्रामुरुनो चिन्तनि-केण हि जिना ?, नाह में अप्पणी मती उप्पज्जति कोहादिएहि जितो मिणि, एवं