________________
चूर्णी 18
_13) विसाय, सारे तपि र पिने साहितं. ततो महिम्म अमरिमो जातो, एग ता रहेण गुई आतिगतो एगागी, चितिग्रंागे. आवश्यकता उत्तियो, ततियं आयुधाणि मुतित्ता ठिना, अज्ज णं रिणिवातमित्ति महया अबदालिनेण वधणेण उपखंदं दाऊण संपत्तो, ताई तेण
कुमारेण एगेण हत्येण उवरिलो ओट्ठो एगेण हेल्लिा ओढो गहितो, जुन्नपडगाविव विदालेऊण एगते एडितो, ताहे छोगण उपोषात नियुक्तौ | या उपकडिकलपलो कनो, आभरणवत्थवास व पाडिन, ताहे सो सीहो तेण अमरिसण फुरफुरेंतो अच्छति, एवं नाम अहं कुमारएण
ल होतएण जुद्धे मारिओनि, न च किर काल गोयममामी भगवतो सारही आसि. तेण भवति-मा तुमममरिमं वदाहि, एस्थ को रोसो ॥२३४॥ अद्धिती वा', एम णरसीहो, नुमं भिगमीहो, जदि सीहो मीहेण मारितो तो एस्थ को अवमाणो!, मो ताणि वयणाणि मधु
| मिव पिबति, मो मरिना नरणसु उत्रवत्रो । सो कूमार्ग तं चर्म गहाय सणगरस्म पधावितो, ने गामल्लए भणनि- गच्छह भो घोडमगीवस्स कहेह जहा अच्छसु वीसन्योनि, तेहि रनो मिट्ठ जहा पयावहपुतण मारितोति, ताह कुदो यं पेमेति, जहा एते ते | पुत्ते तुम मर्म ओलग्गए पन्थत्रहि, तुम महल्लो अच्छाहि, जाणे अहं पेच्छामि सक्कारमि रज्जाणि से देमित्ति, तण मणिन| अच्छंतु कुमारा, सयं चेत्र अई ओलग्गामि, ताहे सो पुणो मणति-किता पेसेसि आओ जुद्धमज्जो णिग्गच्छसि !, सो दूतो तेहि Pघरिसेत्ता धाडिनो, ताहे मो आसग्गीवो सवरलेण उबवितो, इतरेवि देसंते ठिता, सुबहुकालं जुजिाऊण हयगयरहणरादिखयं
प पेच्छिऊण कुमारेण दनो पेसितो, जहा अहं च तुर्म च दोवि अहियपुरिमा, एतेभ्ये पुरुषा भृत्याः अस्माकं, किंवा बहुणा | अकारिजणेण मारितेण, अम्हे चेव लियामा, एवं होउत्ति चितियदिवसे दोषि रहे संपलग्गा जुजाति, जाहे पुण आयुहाणि खीणाणि ताहे आसग्गीवो चक्कं मुयति, तं तम्स तुम्बे गउरे पडिय. पच्छा तेणेव चक्केण आसग्गीवस्स सीस छिम, देवेहिं उग्घुटुं
॥२३॥