________________
श्री
आवश्यक
चूर्णों उपोद्घात
नियुक्त
॥२५५॥
णिरुवहत पिंजरा ओ समक्केता य बालभावं मज्झिमजरढवयभावविरहिताओं अतिवरमामचारूवा णिरुवत्तमरसजोव्वणकक्कसतरुणववभावसुवगताओं णिच्चमवडितस्य भावसव्वंगसुंदरंगाओ इच्छितणवत्थरहतरमणिज्जगहितत्रेसाओ कंतहारद्धहारबत्तरयणकुंडल| वामुत्तगहेमजालमणिजालकणय जालयगुत्त पर क्वितियकडय खड्डयएकाव लिकंठउत्तपगस्यउरत्थमेवेज्जमोणिमुत्तयचूलामणिकणयतिफुल्ल सिद्धत्यिक वालिमभिरउमभचक्कयत (लभंगयतु डिपहन्थमालयहरिस्सय केऊरवलयपालंब अंगुलेज्जयबलक्खदीणारमालिता चंदसूरमालिया कंचीमहलकलापयत्तरपरिहेरयपादजालघंटियखिखि निरयणोरूजालतुहियवरणेउर चलणमालिता कणयणियलजालयमगरमुहविश्यमाणणे पुरपचलियमालभ्रमणधारीओ दसवन गरइतरत्तमणहर महग्घे णासाणीसासवातवज्ं चक्खहरे वयफरिसजुने आगासफलियममप्प असुर नियन्थाओं, आदरेणं तुसारगोखीरहारदगरयपं दुर दुगुल्लसुउमालसुकतरमणिज्जउत्तज्जिाणि पाउताओ वरचंदणचच्चिता वराभरणभूमिताओ मन्त्रोउयसुरभिकुसुमसुरथितविचित्तवर मल्लधारिणीओ सुगंधचुंगरागवरवासपुष्फपूरयविराइता उत्नमवर धूम विना अधियमस्मिरीया दिव्यकुसुममल्लदामगन्भंजलिपुडाओ उच्चत्तेण य सुराण धोरणममिताओ चंदाणणाओ चंदविलासिणीओ चंदद्धममणिडालाओ उक्का इव उज्जीवेमाणीओ विज्जुषण मिरीविरदिष्पंततेय अधिकनरसंनिकामाओ सिंगारागारचारुवेसाओं संगतगनहमितभणितचिद्वितविलाससललितसलाचणि उणजुत्तोवयारकुसलाओ सुंदरथणजहणवयणकरचरणपयणलावनरूवजीवणविला मकलिताओं सुबहओ सिरीसणवणीत मउयमुउमालतुल्लफासा ववगतकलिकलुसघोतविद्धंतरयमला सोम्माओ कंताओ पियगणाओं सुमीलाओं जिगभत्तिदंसणाणुरांगणं हरिमिताओं उवतिताचि जिणसगामं दिव्येणं व जाव ठिनियाओं व सम्यगमाणीओ णममाणीओ अभिमुद्दा विणणं पंजलिकडाओ पज्जुवामंति ।
श्रीवीरस्य दीक्षामहः
॥२५५॥
१० L-1